"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारतीय राज्यों के झंडे नहीं हैं
lede
पङ्क्तिः ७२: पङ्क्तिः ७२:
| footnotes =
| footnotes =
}}
}}
'''पंजाब''' ('''ਪੰਜਾਬ''') (Punjab) [[भारतम्|भारतस्य्]] किञ्चन राज्यम् । सिख्-मतस्य दशभिः गुरुभिः संस्थापितं राज्यम् एतत् पञ्जाब्-राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले [[कश्मीरम्|काश्मीरं]], पेशावरं, [[हरियाणा]], [[हिमाचलप्रदेशः]] च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् । पञ्चानां नदीनां भूमिः इत्यतः पञ्जाब् इति कथ्यते ।
'''पञ्जाबराज्यम्''' [[भारतम्|भारतस्य्]] किञ्चन राज्यम् । सिख्-मतस्य दशभिः गुरुभिः संस्थापितं राज्यम् एतत् पञ्जाब्-राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले [[कश्मीरम्|काश्मीरं]], पेशावरं, [[हरियाणा]], [[हिमाचलप्रदेशः]] च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् । पञ्चानां नदीनां भूमिः इत्यतः पञ्जाब् इति कथ्यते ।


[[चंडीगढ़]] (ਚੰਡੀਗੜ੍ਹ) पञ्जाबराज्ये अनेकानि निसर्गरमणीयानि सांस्कृतिकानि ऐतिहासिकानि धार्मिकानि च प्रेक्षणीयस्थानानि सन्ति । सिन्धूप्रपातसंस्कृतेः अवशेषस्थानं रुपारः सिक् जनानां पवित्रदेवालयः स्वर्णमन्दिरं सरोवराणां नगरम् अमृतसरः प्राचीनदुर्गयुक्तं भरिण्डानगरं शिल्पकलानामागरः कपूरथलम्, उद्याननगरमिति ख्यातं र्पाटयालानगरम्, राजधानी चण्डीगडः उद्यमनगरं लूधियाना इत्यादिनि मुख्यानि सन्ति ।
[[चंडीगढ़]] (ਚੰਡੀਗੜ੍ਹ) पञ्जाबराज्ये अनेकानि निसर्गरमणीयानि सांस्कृतिकानि ऐतिहासिकानि धार्मिकानि च प्रेक्षणीयस्थानानि सन्ति । सिन्धूप्रपातसंस्कृतेः अवशेषस्थानं रुपारः सिक् जनानां पवित्रदेवालयः स्वर्णमन्दिरं सरोवराणां नगरम् अमृतसरः प्राचीनदुर्गयुक्तं भरिण्डानगरं शिल्पकलानामागरः कपूरथलम्, उद्याननगरमिति ख्यातं र्पाटयालानगरम्, राजधानी चण्डीगडः उद्यमनगरं लूधियाना इत्यादिनि मुख्यानि सन्ति ।

१५:४४, २ आगस्ट् २०१७ इत्यस्य संस्करणं

पञ्जाबराज्यम्
ਪੰਜਾਬ
—  State of India  —
भारतस्य भूपटे पञ्जाबराज्यम्
भारतस्य भूपटे पञ्जाबराज्यम्

मुद्रिका
Nickname(s): Land of Five Rivers, punj=five; abb=water
पञ्जाबराज्यस्य भूपटः
राज्यस्य स्थानम्
Clockwise from top: Harmandir Sahib, Quila Mubarak, Gandhi Bhavan, Wagah Border, Jallianwala Bagh Memorialराज्यस्य स्थानम्
Clockwise from top: Harmandir Sahib, Quila Mubarak, Gandhi Bhavan, Wagah Border, Jallianwala Bagh Memorial
Coordinates (chandigarh): ३०°४७′उत्तरदिक् ७६°४७′पूर्वदिक् / 30.79°उत्तरदिक् 76.78°पूर्वदिक् / ३०.७९; ७६.७८निर्देशाङ्कः : ३०°४७′उत्तरदिक् ७६°४७′पूर्वदिक् / 30.79°उत्तरदिक् 76.78°पूर्वदिक् / ३०.७९; ७६.७८
Country भारतम्
Established ११-१-१९६६
Largest city Ludhiana
Districts 22
सर्वकारः
 • Governor शिवराजः पाटील्
 • Chief Minister प्रकाश सिंहः बादल् (SAD)
 • Legislature Unicameral (117 seats)
 • Parliamentary constituency 13
 • High Court Punjab and Haryana High Court
विस्तीर्णता
 • संहतिः ५०,३६२ km
क्षेत्रविस्तारः 19th
जनसङ्ख्या (2011)
 • संहतिः २,७७,०४,२३६
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-PB
HDI increase 0.679 (medium)
HDI rank 9th (2005)
Literacy 76.68%
अधिकृता भाषा पञ्जाबीभाषा
जालस्थानम् [http://www.punjabgovt.gov.in]


पञ्जाबराज्यम् भारतस्य् किञ्चन राज्यम् । सिख्-मतस्य दशभिः गुरुभिः संस्थापितं राज्यम् एतत् पञ्जाब्-राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले काश्मीरं, पेशावरं, हरियाणा, हिमाचलप्रदेशः च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् । पञ्चानां नदीनां भूमिः इत्यतः पञ्जाब् इति कथ्यते ।

चंडीगढ़ (ਚੰਡੀਗੜ੍ਹ) पञ्जाबराज्ये अनेकानि निसर्गरमणीयानि सांस्कृतिकानि ऐतिहासिकानि धार्मिकानि च प्रेक्षणीयस्थानानि सन्ति । सिन्धूप्रपातसंस्कृतेः अवशेषस्थानं रुपारः सिक् जनानां पवित्रदेवालयः स्वर्णमन्दिरं सरोवराणां नगरम् अमृतसरः प्राचीनदुर्गयुक्तं भरिण्डानगरं शिल्पकलानामागरः कपूरथलम्, उद्याननगरमिति ख्यातं र्पाटयालानगरम्, राजधानी चण्डीगडः उद्यमनगरं लूधियाना इत्यादिनि मुख्यानि सन्ति ।

इतिहासः

पञ्जाब-राज्यं हिन्दुघाटीसभ्यतया सम्बद्धम् अस्ति । भारतीयपुरातात्त्विकसर्वेक्षणानुसारं पञ्जाब-राज्ये हिन्दुघाटीसभ्यतया सम्बद्धानां नगराणाम् अवशेषाः प्राप्ताः । अस्मिन् सर्वेक्षणे हडप्पासभ्यतायाः, मोहनजोदडोसभ्यताया अपि अवशेषाः प्राप्ताः । किन्तु वर्तमानकाले इमे द्वे सभ्यते पाकिस्तान-देशे स्थिते स्तः । पञ्जाब-राज्यस्य वर्णनं महाभारते अपि प्राप्यते । ई. पू. ३२६ वर्षे सिकन्दर-राज्ञा पञ्जाब-राज्ये आक्रमणं कृतम् आसीत् । तेन पौरव-राजा पराजितः । समयान्तरे मौर्य-वंशस्य, शुङ्ग-वंशस्य, गुप्त-वंशस्य राजभिः अस्मिन् राज्ये आक्रमणानि कृतानि आसीत् । मध्यकाले अस्मिन् राज्ये मुस्लिम-शासकानां शासनम् आसीत् । “महमूद गजनवी” इत्याख्येन मुस्लिम-राज्ञा पञ्जाब-राज्ये आक्रमणं कृतम् आसीत् । अयं प्रथमः मुस्लिमशासकः आसीत् । ई. स. १२०० तमवर्षतः देहली-साम्राज्यस्याधीन्ये आसीत् । अष्टादशशताब्दीपर्यन्तम् इदं राज्यं मुगल-साम्राज्यस्य कश्चन भागः आसीत् । अफगान-शासकाः, मराठा-शासकाः, सिक्ख-शासकाः च अस्य राज्यस्य शासनाय युद्धम् अकुर्वन् । ई. स. १७६४ पर्यन्तं सिक्ख-शासकैः पञ्जाब्-राज्ये स्वस्य आधिपत्यं स्थापितम् । अस्य राज्यस्य विकासः अपि कृतः । ई. स. १८४९ तमे वर्षे अस्मिन् राज्ये “ईस्ट् इण्डिया कम्पनी” अस्याः संस्थायाः आधिपत्यम् अभवत् । ई. स. १९३७ तमे वर्षे इदं राज्यं ब्रिटिश्-साम्राज्यस्य प्रान्तत्वेन स्थितम् आसीत् । स्वातन्त्र्यानन्तरं पञ्जाब-राज्यस्य विभाजनं कृतम् । अस्य राज्यस्य कश्चन भागः पाकिस्तान-देशे विलीनः जातः । अपरः भागश्च भारतदेशे अस्ति । ई. स. १९६६ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के (१ नवम्बर १९६६) पञ्जाब-राज्यस्य पुनर्गठितम् ।

भौगोलिकम्

प्राकृतिकरूपेण पञ्जाब-राज्यं त्रिषु भागेषु विभक्तम् अस्ति । प्रथमः शिवालिकक्षेत्रं, द्वितीयः थार-मरुभूमिः, तृतीयः च उर्वरक्षेत्रम् । अस्य राज्यस्य पश्चिमदिशि पाकिस्तान-देशस्य अन्ताराष्ट्रियसीमा अस्ति । अस्य राज्यस्य उत्तरदिशि जम्मू-काश्मीर-राज्यं, दक्षिणदिशि हरियाणा-राज्यं, राजस्थान-राज्यं च, पूर्वोत्तरदिशि हिमाचलप्रदेश-राज्यं च स्थितम् अस्ति । रावी-नदी, ब्यास-नदी, सतलुज-नदी, सिन्धु-नदी, घग्घर-नदी च अस्य राज्यस्य प्रमुखाः नद्यः सन्ति ।

जलवायुः

अस्य राज्यस्य जलवायुः उपोष्णकटिबन्धीयः भवति । पञ्जाब-राज्ये प्रमुखाः त्रयः ऋतवः सन्ति । तासु अप्रैल-मासतः जून-मासपर्यन्तं ग्रीष्मर्तुः भवति । अस्मिन् ऋतौ अस्य राज्यस्य तापमानं प्रायः ४५ डिग्रीसेल्सियस् मात्रात्मकं भवति । जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । अस्मिन् ऋतौ उपपर्वतीयक्षेत्रेषु ९६० मिलिमीटरमिता, अन्यक्षेत्रेषु ५८० मिलिमीटरमिता च वर्षा भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं शीतर्तुः भवति । अस्मिन् ऋतौ अस्य नगरस्य तापमानं प्रायः ४ डिग्रीसेल्सियसमात्रात्मकं भवति ।

मण्डलानि

पञ्जाबराज्ये आहत्य द्वाविंशतिः मण्डलानि सन्ति ।

  1. अमृतसरमण्डलम्
  2. बरनालामण्डलम्
  3. बठिण्डामण्डलम्
  4. फरीदकोटमण्डलम्
  5. फतेहगढसाहिबमण्डलम्
  6. फजिल्कामण्डलम्
  7. फिरोजपुरमण्डलम्
  8. गुरदासपुरमण्डलम्
  9. होशियारपुरमण्डलम्
  10. जालन्धरमण्डलम्
  11. कपूरथलामण्डलम्
  12. लुधियानामण्डलम्
  13. मानसामण्डलम्
  14. मोगामण्डलम्
  15. पटियालामण्डलम्
  16. पठानकोटमण्डलम्
  17. रूपनगरमण्डलम्
  18. साहिबजादा-अजितसिंहनगरमण्डलम्
  19. श्रीमुक्तसर-साहिब-मण्डलम्
  20. शहीद-भगतसिंहनगरमण्डलम्
  21. सङ्गरूरमण्डलम्
  22. तरन-तारनमण्डलम्

महानगराणि

पञ्जाब-राज्ये मुख्यानि त्रीणि महानगराणि सन्ति । तानि – अमृतसर-नगरं, लुधियाना-नगरं, पटियाला-नगरं च । एतानि अस्य राज्यस्य बृहत्तमानि नगराणि सन्ति ।

अमृतसर

अमृतसर-नगरं भारतस्य पञ्जाब-राज्यस्य अमृतसर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं सिक्खधर्मस्य आध्यात्मिकं सांस्कृतिकं च केन्द्रं वर्तते । भारतस्य उत्तर-पश्चिमभागस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति इदं नगरम् । षोडशशताब्द्यां “रामदासः” इत्याख्येन चतुर्थसिक्खगुरुणा इदं नगरं स्थापितम् आसीत् । अस्मिन् नगरे अमृतसरोवरः स्थितः अस्ति । अतः एव अस्य नगरस्य नाम “अमृतसर” इति अभवत् । ई. स. १६०१ तमे वर्षे रामदासस्य उत्तराधिकारिणा अर्जुनदेवेन अमृतसर-नगरस्य विकासः कृतः । रामदासेन तत्र एकस्य मन्दिरस्य निर्माणकार्यम् आरब्धम् आसीत् । अनन्तरम् अर्जुनदेवेन तस्य मन्दिरस्य निर्माणकार्यं समापितम् । ई. स. १९४७ तमस्य वर्षस्य विभाजनात् पूर्वम् अमृतसर-नगरम् अविभाजितस्य पञ्जाब-राज्यस्य व्यापारिकं केन्द्रम् आसीत् । किन्तु विभाजनानन्तरम् अमृतसर-नगरं पाकिस्तान-भारतयोः सीमायां स्थितम् अस्ति । अमृतसर-नगरे बहूनि सिक्खधर्मस्य उपासनागृहाणि सन्ति । तेषु “हरमन्दिर साहिब” महत्त्वपूर्णम् अस्ति । इदं “स्वर्णमन्दिरम्” इति नाम्ना सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । “बिबेकसर साहिब”, “बाबा अटल साहिब”, “रामसर साहिब”, “सन्तोखसर साहिब” च अस्य नगरस्य अन्यानि पर्यटनस्थलानि सन्ति । अमृतसर-नगरे हिन्दुधर्मस्य मन्दिराणि अपि सन्ति । दुर्गियाना-मन्दिरं, मातालालदेवीमन्दिरं, इस्कॉन्-मन्दिरं, हनुमन्-मन्दिरं, रामतीर्थमन्दिरम् इत्यादीनि हिन्दुधर्मस्य स्थलानि सन्ति ।

ई. स. १९१९ तमे वर्षे अस्मिन् नगरे एका दुर्घटना जाता । सा दुर्घटना पौनःपुन्येन स्मरणीया भवति । सा अतीव दुःखदः दुर्घटना आसीत् । इयं घटना अमृतसर-नगरस्य “जलियांवाला बाग” इत्यस्मिन् स्थले अभवत् । तदा बहवः क्रान्तिकारिणः हुतात्मनः अभवन् । तेषां स्मारकाणि अपि तत्र निर्मापितानि सन्ति । एतादृशानि बहूनि ऐतिहासिकानि स्थलानि तत्र स्थितानि सन्ति । भारत-पाकिस्तानयोः सीमारेखायाम् आरक्षकालयः स्थितः अस्ति । सा रेखा “वाघा-सीमारेखा” (Wagah Border बॉर्डर्) इति नाम्ना विख्याता अस्ति । तत्र प्रतिदिनं सैनिकैः पदसञ्चलनं क्रियते । तत्पदसञ्चलनं दर्शनीयं भवति । बहवः जनाः तत्र दृष्टुं गच्छन्ति । अमृतसर-नगरस्य वातावरणम् आवर्षं सामान्यम् एव भवति । किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तं वातावरणम् उत्तमम् भवति ।

अमृतसर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं मार्गः “ग्रेण्ड ट्रङ्क रोड” इति नाम्ना अपि ज्ञायते । अयं राष्ट्रियराजमार्गः अमृतसर-नगरं भारतस्य विभिन्नराज्यैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अमृतसर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । अमृतसर-नगरात् देहली-नगराय, चण्डीगढ-नगराय जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । इदं श्रीगुरुरामदास-अन्ताराष्ट्रियविमानस्थकं कथ्यते । अमृतसर-नगरात् इदं ११ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अमृतसर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया अमृतसर-नगरं प्राप्नुवन्ति ।

लुधियाना

लुधियाना-नगरं पञ्जाब-राज्यस्य लुधियाना-मण्डलस्य मुख्यालयत्वेन् स्थितम् अस्ति । नगरमिदं सांस्कृतिककेन्द्रं विद्यते । ई. स. १४८० तमे वर्षे अस्य नगरस्य स्थापना कृता । लोधी-राजवंशस्य नाम्ना अस्य नगरस्य नाम “लुधियाना” इत्यभवत् । अस्य नगरस्य स्थानीयजनाः “लुधियानवी” इति नाम्ना ज्ञायन्ते । ते आगतानाम् अतिथीनां स्वागतं विशिष्टं कुर्वन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि, ऐतिहासिकस्थलानि च सन्ति । “गुरुद्वारा मञ्जी सहिब”, “गुरुनानकभवनम्”, “फिल्लौर-दुर्गः”, “महाराजा रज्जीत सिंह युद्धसङ्ग्रहालयः”, “गुरुनानक-क्रीडाङ्गनं” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । एवं बहूनि उद्यानानि, प्राणीसङ्ग्रहालयाः च सन्ति । चण्डीगढ, कसौली, मेक्लोद्गज्ज, धरमशाला, शिमला, कुफरी इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्मिन् नगरे बहवः उत्सवाः आचर्यन्ते । पोष-मासस्य अन्तिमेषु दिनेषु लोहडी-उत्सवः आचर्यते । अस्मिन् उत्सवे भारतस्य विभिन्ननगरेभ्यः जनाः समगच्छन्ति । उत्सवेऽस्मिन् लोकनृत्यानि, क्रीडाः, लोकसङ्गीतानि इत्यादयः कार्यक्रमाः भवन्ति । शीतर्तौ अस्य नगरस्य वातावरणं सुखदं, शान्तं च भवति । फरवरी-मासतः अप्रैल-मासपर्यन्तं जनाः सुखेन भ्रमणं कुर्वन्ति ।

लुधियाना-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः लुधियाना-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः लुधियाना-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । लुधियाना-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । लुधियाना-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । लुधियाना-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, जयपुर-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । लुधियाना-नगरे साहनेवाल-नामकं विमानस्थानकम् अस्ति । लुधियाना-नगरात् इदं विमानस्थानकं १२.३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण लुधियाना-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया लुधियाना-नगरं प्राप्नुवन्ति ।

पटियाला

पटियाला-नगरं भारतस्य पञ्जाब-राज्यस्य पटियाला-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । इदं पञ्जाब-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । समुद्रतलात् इदं नगरं २५० मीटरमितम् उन्नतम् अस्ति । “सरदार लखना”, “बाबा आला सिंह” इत्येताभ्याम् अस्य नगरस्य स्थापना कृता आसीत् । अनन्तरं राज्ञा नरेन्द्रसिंहेन इदं नगरं संरक्षितम् । अस्मिन् नगरे पञ्जाबी-भाषा व्यवह्रियते । हिन्दी-भाषा, आङ्ग्ल-भाषा च अपि अस्य नगरस्य अपरे व्यवहारिकभाषे स्तः । अस्य नगरस्य जनाः उत्सवान् सोत्साहेन आचरन्ति । “दीपावलिः”, “होलिका”, “विजया दशमी”, “गुरूपर्व”, वैशाखी पर्व” इत्यादयः अस्य नगरस्य प्रमुखाः उत्सवाः सन्ति । “पटियाला विरासत महोत्सवः” इत्ययम् उत्सवः अस्मिन् नगरे एव आचर्यते । प्रतिवर्षं फरवरी-मासे जनाः अस्योत्सवस्य आयोजनं कुर्वन्ति । अस्मिन् उत्सवे विभिन्ननगरेभ्यः जनाः अस्मिन् उत्सवे भागं वहन्ति । तत्र दशदिवसात्मकः हस्तकलायाः उत्सवः अपि भवति । पटियाला-नगरं “शास्त्रीयसङ्गीतस्य केन्द्रं” मन्यते । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । “शीश महल”, “बारादरी-उद्यानानि”, “किला अन्दरून”, “रङ्ग महल”, “मज्जी दि सराय”, “माल रोड”, “दरबार हॉल्” इत्यादीनि अस्य नगरस्य आकर्षणकेन्द्राणि विद्यन्ते । समाना”, “बनूर”, “सानौर” इत्येतानि अपि पटियाला-नगरस्य समीपस्थानि स्थलानि सन्ति । अस्य नगरस्य वस्त्राणि, आभूषणानि, खाद्यानि च सम्पूर्णे भारते प्रसिद्धानि सन्ति । पटियाला-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । तत्र ग्रीष्मर्तुः, वर्षर्तुः, शीतर्तुः इत्येते त्रयः ऋतवः भवन्ति । तेषु शीतर्तौ अस्य नगरस्य भ्रमणम् उत्तमम् । अक्टूबर-मासतः मार्च-मासपर्यन्तं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति ।

पटियाला-नगरं १ क्रमाङ्कस्य, ६४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ पटियाला-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजतः । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पटियाला-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पटियाला-नगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । पटियाला-नगरात् देहली-नगरं २५० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । पटियाला-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । पटियाला-रेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । पटियाला-नगरे विमानस्थानकं नास्ति । चण्डीगढ-नगरस्य विमानस्थानकम् पटियाला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । पटियाला-नगरात् इदं विमानस्थानकं ६३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पटियाला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पटियाला-नगरं प्राप्नुवन्ति ।

शिक्षणम्

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् अस्य राज्यस्य साक्षरतामानं ७७.४१ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८१.४८ प्रतिशतं, स्त्रीणां च साक्षरतामानं ७१.३४ प्रतिशतम् अस्ति । पञ्जाब-राज्ये बहूनि शैक्षणिकसंस्थनानि सन्ति । बठिण्डा-नगरे “सेण्ट्रल् युनिवर्सिटी ऑफ् पञ्जाब”, चण्डीगढ-नगरे “पञ्जाब युनिर्वसिटी”, फरीदकोट-नगरे “बाबा फरीद युनिवर्सिटी ऑफ् हेल्थ् सायन्स्”, अमृतसर-नगरे “गुरुनानक देव युनिवर्सिटी”, लुधियाना-नगरे “पञ्जाब-कृषिविश्वविद्यालयः”, जालन्धर-नगरे “आई. के. गुजराल पञ्जाब टेक्नीकल् युनिवर्सिटी”, बठिण्डा-नगरे “महाराजा रणजीत सिंह स्टेट् टेक्निकल् युनिवर्सिटी”, पटियाला-नगरे “पञ्जाबी युनिवर्सिटी”, होशियारपुर-नगरे “गुरु रविदास आयुर्वेद युनिवर्सिटी”, लुधियाना-नगरे “गुरु अङ्गद देव वेटेरनरी एण्ड् एनिमल् सायन्स् युनिवर्सिटी”, पटियाला-नगरे “राजीव गान्धी नेशनल युनिवर्सिटी ऑफ् लॉ”, पटियाला-नगरे “थापर-युनिवर्सिटी” इत्यादीनि पञ्जाब-राज्यस्य शैक्षणिकसंस्थानानि सन्ति ।

राजनीतिः

पञ्जाब-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः ११७ स्थानानि सन्ति । पञ्जाब-राज्ये लोकसभायाः १३ स्थानानि, राज्यसभायाः ७ स्थानानि च सन्ति । “गोपीचन्द भार्गवः” अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “शिरोमणि अकाली दल” अयम् अस्य राज्यस्य प्रमुखः राजनैतिकसमूहः अस्ति । “भारतीय जनता पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्” च अस्य नगरस्य अन्यौ सक्रियौ समूहौ स्तः । ई. स. १९६६ तमे वर्षे चण्डीगढ-नगरे उच्चन्यायालस्य स्थापना कृता आसीत् । पुरा अयं न्यायालयः पञ्जाब-राज्यस्य उच्चन्यायालयः कथ्यते स्म । किन्तु अयं पञ्जाब-हरियाणा-राज्ययोः उच्चन्यायालयः” इति कथ्यते ।

अर्थव्यवस्था, कृषिः, उद्योगाः च

पञ्जाब-राज्यस्य अर्थव्यवस्थायाः मुख्याधारः कृषिः एव । अस्य राज्यस्य भौगोलिकक्षेत्रस्य ८५ प्रतिशतं क्षेत्रे कृषिः क्रियते । अस्य राज्यस्य अधिकतमाः जनाः कृषिसम्बद्धानि कार्याणि कुर्वन्ति । सम्पूर्णभारतस्य तण्डुलोत्पादनेषु ४० तः ५० प्रतिशतं तण्डुलोत्पादनं पञ्जाब-राज्ये क्रियते । एव च सम्पूर्णभारतस्य गोधूमोत्पादनेषु ५० तः ६० प्रतिशतं गोधूमोत्पादनम् अस्मिन् राज्ये एव क्रियते । अस्मिन् राज्ये यान्त्रिकोत्पादनानाम् अपि आधिक्यम् अस्ति । गोधूमः, तण्डुलाः, कार्पासः इत्येतानि सस्यानि पञ्जाब-राज्यस्य प्रमुखाणि सस्यानि सन्ति । राज्येऽस्मिन् इक्षुदण्डस्य अपि उत्पादनं क्रियते । अत्र दुग्धस्य, अण्डस्य च अपि उत्पादनम् अन्यराज्यानाम् अपेक्षया अधिकं भवति । लघुस्तरीयोद्योगेभ्यः इदं राज्यं प्रसिद्धम् अस्ति । सम्पूर्णभारतस्य ९० प्रतिशतम् उर्णवस्त्राणाम् उद्योगः अस्मिन् राज्ये एव भवति । राज्येऽस्मिन् बहवः यन्त्रागाराः सन्ति । “साल्त् पीटर्” इत्ययं खानिजः अस्य राज्यस्य प्रमुखः वर्तते । किन्तु इतः परम् अस्मिन् राज्ये खानिजानाम् अभावः अस्ति ।

कला, संस्कृतिश्च

पञ्जाब-राज्यस्य लोकसंस्कृतिः अत्याकृष्टा अस्ति । अस्य राज्यस्य निवासिनां नृत्यसङ्गीतयोः अभिरुचिः भवति । भाङ्गडा-नृत्यम् अस्य राज्यस्य प्रमुखं नृत्यं वर्तते । इदं नृत्यं वीरतायाः प्रतीकं वर्तते । अपरं च गिद्दा-नृत्यं स्त्रीणां नृत्यम् अस्ति । इदं नृत्यं सस्यकर्तनसमये क्रियते । “वैशाखीपर्व”, “लोहरी” इत्येतौ पञ्जाब-राज्यस्य प्रमुखौ उत्सवौ स्तः । वैशाखीपर्व प्रतिवर्षम् अप्रैल-मासस्य १३ दिनाङ्के आचर्यते । एवं च लोहरी-उत्सवः शीतर्तोः समापनस्य प्रतीकत्वेन आचर्यते । पञ्जाब-राज्यस्य विवाहेषु विभिन्नानि गीतानि गीयन्ते । सुहाग-गीतं, सेहरा-गीतं, घोडी-गीतं, सिथनिया-गीतम् इत्यादीनि प्रमुखाणि गीतानि सन्ति । पटियाला-नगरं मुक्तसर-नगरम् इत्येते नगरे स्त्रीणां पादत्राणाय सम्पूर्णे भारते प्रसिद्धे स्तः । पञ्जाब-राज्यस्य जनाः सर्वान् उत्सवान् अपि उत्साहपूर्वकम् आचरन्ति । पञ्जाब-राज्यस्य जनानाम् आतिथ्यम् अपि सम्पूर्णे भारते विख्यातम् अस्ति ।

वीक्षणीयस्थलानि

पञ्जाब-राज्ये बहूनि धार्मिकस्थलानि, सांस्कृतिकस्थलानि, पर्यटनस्थलानि च सन्ति । अमृतसर-नगरे स्थिताय स्वर्णमन्दिराय पञ्जाब-राज्यं विश्वस्मिन् प्रसिद्धम् अस्ति । मन्दिरमिदं सिक्खधर्मस्य धार्मिकस्थलं वर्तते । चण्डीगढ-नगरम् अपि पर्यटनस्थलं वर्तते । “ली काबुजियर्” इत्याख्येन फ्रांस-देशीयेन वास्तुकारेण अस्य नगरस्य आदर्शस्वरूपं निर्मापितम् आसीत् । “जलियाँवाला बाग”, आनन्दपुर साहिब, तरन-तारन-सरोवरः, दरबारा साहिब, पटियाला, भटिण्डा-दुर्गः, कपूरथला-नगरस्य वास्तुकलायाः स्मारकाः, रोपड इत्यादीनि पञ्जाब-राज्यस्य महत्त्वपूर्णानि पर्यटनस्थलानि सन्ति ।

अमृतसरनगरस्य स्वर्णमन्दिरम्

स्वर्णमन्दिरम्

विश्वप्रसिध्दम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । एतत् पाकिस्तानदेशस्य सीमासमीपे (२८ कि.मी) अस्ति । भारतदेशे स्थितेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् । एतन्ननगरं रायदासः इति कश्चित् श्रेष्ठः सा.श.१५७७ तमे वर्षे निर्मितवान् । नैकेवैदेशिकाक्रमणशीलाः आक्रान्ताः । तथापि पुनर्निर्मितमस्ति । इदानी अपूर्व सौन्दर्ययुक्त सरोवरमध्ये स्थित सिख् जनाना पवित्र यात्रा स्थल च अस्ति । नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानामपि ६८ क्षेत्र समानमिति प्रसिध्दिः अस्ति । देवालयस्य बहिर्भागे स्वर्ण लोहपत्रैः आवृतमस्ति । एतदर्थ ४००० किलोमितस्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजित् सिहः इति कश्चित् भक्ताग्रेसरः कारितवान् । सूर्यकिरणैः अतीव प्रकाशमानं मन्दिरं मनोहरम् अस्ति । अस्य प्रतिबिम्बं परितः विद्यमाने सरसः जले स्पष्टं दृश्यते । देवालयस्य अन्तः सिख्खमतस्य पवित्रग्रन्थस्य गुरुग्रन्थसाहेत् पुस्तकस्याराधनं भवति । एषः ग्रन्थः सिख्खगुरुनानकस्य उपदेशयुक्तः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरव प्रदास्यन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन यात्रा भविष्यति । अत्र देवालयसमीपे सुन्दरोद्यानं रामगुरियास्तम्भाः वस्तुसङ्ग्रहालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति । यात्रिकाः एतत् सिख्खमतस्य वैभवम् अमृतसरनगरस्य महोन्नतं स्थानम् इति वदन्ति । अत्र अमृतसरनगरे अन्यत् स्वर्णमन्दिरं दुर्गीयानमन्दिरम् इति अस्ति । सिख्खमतीयानां स्वर्णमन्दिरमिव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् सा.श.१६ शतके निर्मितम् इति विश्वासः। अमृतसरनगरे लक्ष्मीनारायणमन्दिरं बाबातलगोपुरं, रायबागृद्योनं , रण्जित्सिंहराजगृहं, गोविन्दगहदुर्गः इत्यादयः सन्ति । अयं दुर्गः रणजितसिंह महोदयेन क्रि.श.१८०५ -१८०९ तमे वर्षेषु निर्मितः । विमानमार्गः – अत्र आगन्तुं देहलीतः अमृतसर श्रीनगर मार्गे विमानसौकर्यम् अस्ति । धूमशकटमार्ग –देहलीतः अमृतसरनगरपर्यन्तं ४४७ कि.मी. दूरस्य मर्गे धूमशकटयानस्य सम्पर्कः अस्ति । अमृतसरनगस्य सम्पर्कः येदानी लाहोरतः अपि अस्ति । भूमार्गः चण्डीगडः, लाहोरः लुधियाना, देहली इत्यादिभिः नगरैः वाहनसम्पर्कः अस्ति एव । वासार्थ स्वर्णमन्दिरस्य वसतिगृहेषु निश्शुल्कव्यवस्था अस्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तराना पवित्रसरोवरः (२३ कि.मी), डेरबाबानानक् स्थल ३२ कि.मी) दूरे च सन्ति ।

जलियाँवालाबाग्-हत्याकाण्डस्थानम्

अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अत्रागत्य अहिंसात्मकान्दोलने स्थिताना उपरि जनरल् डैयर् घोर गोलिकावर्षण कारितवान् । ४७१ जनाः तध्दिने मृताः अभवन् । आङ्ग्लाधिकारिणः एतत् क्रूरकर्म अधुनापि जनाः भयेन स्मरन्ति । इतिहासानुसारम् अस्योद्यानस्य प्रवेशार्थम् एकम् एव द्वारमस्ति । मध्याह्ने ४.३० वादनसमये अत्र सभा आयोजयिष्यते इति पूर्वमेव सूचितमासीत् । किन्तु सभारम्भस्य पश्चात् जनरल् डैयर् इत्येकः सैनिकैः साकम् आगत्य जनानामुपरि १०० मीटर् दूरतः गोलिकावर्षम् अकरोत् । सभायाः पूर्वनिषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टान् विरुद्ध्य आङ्ग्ल सर्वकारस्य दानवीयकृत्यम् एतत् दुःस्मरणम् अस्ति । इदानीमपि एका वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यस्यां वाप्याम् अनेके जनाः गिलिकभयेन कूर्दित्वा मृताः । इदानी अत्रोद्याने अमरज्योतिः मृताना संस्मरणार्थ स्थापिता अस्ति ।

पठानकोट

पठानकोट-नगरं भारतस्य पञ्जाब-राज्यस्य पठानकोट-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । नगरमिदं पञ्जाब-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं हिमालयपर्वतशृङ्खलायाः प्रवेशद्वारम् अस्ति । ई. स. १८४९ तमवर्षात् पूर्वं पठानकोट-नगरं नूरपुर-नगरस्य भागः आसीत् । इदं नगरं पठानिया-वंशेन स्थापितम् आसीत् । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । नूरपुर-दुर्गः अपि महत्त्वपूर्णं स्थलं वर्तते । ९०० वर्षाणि पूर्वं पठानिया-वंशजैः अयं दुर्गः निर्मापितः । शाहपुर कण्डी दुर्गः, शिवमन्दिरं, जुगिया-नगरी इत्यादीनि पठानकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । तत्र ज्वालाजी, चिन्तपूर्णि इत्येते अपि प्रसिद्धे स्थले वर्तेते । जनाः भ्रमणार्थम् अपि तत्र गच्छन्ति । पठानकोट-नगरं भारतस्य उत्तरभागे स्थितम् अस्ति । अतः ग्रीष्मर्तौ औष्ण्यं, शीतर्तौ च शैत्यं भवति । अक्टूबर-मासे नवम्बर-मासे वा पठानकोट-नगरस्य भ्रमणं कर्त्तव्यम् । तस्मिन् समये अस्य नगरस्य वातावरणं सुखदं, स्वास्थ्यकरं च भवति ।

पठानकोट-नगरं १५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः पठानकोट-नगरं पञ्जाब-राज्यस्य विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पठानकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पठानकोट-नगरात् देहली-नगराय, चण्डीगढ-नगराय शिमला-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे द्वे रेलस्थानके स्तः । एकं “पठानकोट”, अपरं च “चक्की बैङ्क” । चक्कीबैङ्क-रेलस्थानकम् उत्तररेलविभागे अस्ति । पठानकोट-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । किन्तु अस्मात् विमानस्थानकात् अधिकानि वायुयानानि न प्राप्यन्ते । अतः अमृतसर-नगरस्य श्रीगुरुरामदास-अन्ताराष्ट्रियविमानस्थकं पठानकोट-नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । पठानकोट-नगरात् इदं १०८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पठानकोट-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पठानकोट-नगरं प्राप्नुवन्ति ।

फतेहगढ साहिब

फतेहगढ साहिब-नगरं भारतस्य पञ्जाब-राज्यस्य फतेहगढ साहिब-मण्डलस्य मुख्यालयः अस्ति । नगरमिदम् ऐतिहासिकम् अस्ति । पञ्जाब-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानम् अस्ति । इदं “युद्धभूमिः” अपि कथ्यते । इदं नगरं “फतेहगढ साहिब” इत्यस्मै सिक्खधर्मस्य उपासनागृहाय प्रसिद्धम् अस्ति । तत्र “गुरु गोविन्द सिंह” इत्याख्यस्य “फतेह सिंह”, “जोरावर सिंह” इत्येतौ पुत्रौ हुतात्मानौ अभवताम् । “फतेहगढ साहिब” इत्यस्य अर्थः भवति यत् – “विजयाणां नगरम्” इति । नगरमिदं सिक्खाणां विजयस्य प्रतीकं वर्तते । इदं नगरं परितः चत्वारि द्वाराणि सन्ति । एतेषां द्वाराणां पुरातात्त्विकं महत्त्वं वर्तते । “फतेहगढ साहिब” इत्यत्र बहूनि प्रसिद्धानि पर्यटनस्थलानि सन्ति । “सङ्घोल”, “आम खास बाग”, “माता चक्रेश्वरी देवी”, “जैन-मन्दिरं” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । जनाः विभिन्नान् उत्सवान् अपि आचरन्ति । तेषु “होलिका”, “दीपावलिः”, “विजयादशमी”, “वैशाखी पर्व” इत्यादयः प्रमुखाः उत्सवाः सन्ति । नगरेऽस्मिन् बहवः धार्मिकोत्सवाः अपि आयोज्यन्ते । दिसम्बर-मासे “शहीदी जोर मेला” इत्ययम् उत्सवः प्रमुखरूपेण आचर्यते । अस्य नगरस्य वातावरणं ग्रीष्मर्तौ अत्यधिकम् उष्णं, शीतर्तौ च अत्यधिकं शीतलं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं “फतेहगढ साहिब”-नगरस्य भ्रमणं करणीयम् । तस्मिन् काले तस्य नगरस्य वातावरणं सामान्यं, सुखदं च भवति ।

“फतेहगढ साहिब”-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः “फतेहगढ साहिब”-नगरं पञ्जाब-राज्यस्य विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः “फतेहगढ साहिब”-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । “फतेहगढ साहिब”-नगरात् देहली-नगराय, चण्डीगढ-नगराय शिमला-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । “फतेहगढ साहिब”-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । इतः परम् अपि सरहिन्द-रेलस्थानकम् अस्ति । “फतेहगढ साहिब”-नगरात् इदं २.७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य श्रीगुरुरामदास-अन्ताराष्ट्रियविमानस्थकं, चण्डीगढ-नगरस्य विमानस्थानकं च “फतेहगढ साहिब”-नगरस्य समीपस्थे विमानस्थानके स्तः । “फतेहगढ साहिब”-नगरात् चण्डीगढ-विमानस्थानकं ४२.५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण “फतेहगढ साहिब”-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया “फतेहगढ साहिब”-नगरं प्राप्नुवन्ति ।

मोहाली

मोहाली-नगरं भारतस्य पञ्जाब-राज्यस्य “साहिबजादा अजितसिंह नगर मण्डलस्य” केन्द्रं विद्यते । साम्प्रतम् इदं नगरम् “अजीतगढ” इति नाम्ना अपि ज्ञायते । नगरमिदं चण्डीगढ-नगरस्य उपग्रहः अस्ति । “गुरु गोविन्द सिंह” इत्याख्यस्य “साहिबजादा अजीत सिंह” इत्याख्यस्य पुत्रस्य स्मृतौ मोहाली-नगरस्य आधिकारिकं नाम “साहिबजादा अजीत सिंह नगर” इति अस्ति । यदा पञ्जाब-राज्यस्य विभाजनम् अभवत्, तदा मोहाली-नगरं रूपनगर-मण्डलस्य कश्चन भागः आसीत् । ई. स. २००६ तमे वर्षे पञ्जाब-सर्वकारेण मोहाली-नगरं स्वतन्त्रमण्डलत्वेन उद्घोषितम् । इदं नगरं चण्डीगढ-नगरस्य भागः आसीत् । अतः अस्य नगरस्य विकासः तीव्रतया अभवत् । साम्प्रतं बहवः औद्योगिकाः समूहाः मोहाली-नगरे व्यवसायार्थं प्रयासान् कुर्वन्तः सन्ति । मोहाली-नगरे पर्यटनस्थलानि अपि बहूनि सन्ति । मोहाली-नगरस्य क्रिकेट्-क्रीडायाः क्रीडाङ्गणं विश्वस्मिन् प्रसिद्धं वर्तते । सुखना-तडागः मोहाली-नगरस्य मनोहरं स्थलं वर्तते । रॉक्-उद्यानं, छतबीर-प्राणीसङ्ग्रहालयः, सुखना-वन्यजीवाभयारण्यं, रोज-उद्यानं, “भाखडा नङ्गल-जलबन्धः” इत्यादीनि मोहाली-नगरस्य समीपस्थानि प्रमुखाणि पर्यटनस्थलानि सन्ति । मोहाली-नगरे बहूनि धार्मिकस्थलानि अपि सन्ति । नगरेऽस्मिन् सिक्ख-धर्मस्य उपासनागृहाणि अधिकानि सन्ति । “गुरुद्वारा अम्ब साहिब”, “गुरुद्वारा नाडा साहिब”, “गुरुद्वारा नाभा साहिब” इत्येतानि मोहाली-नगरस्य सिक्ख-उपासनागृहाणि सन्ति । मनसादेवीमन्दिरं मोहालीनगरस्य हिन्दुधर्मस्य मन्दिरं विद्यते । अस्य नगरस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति । पञ्चकुला, शरणपुरं च अस्य नगरस्य समीपस्थे पर्यटनस्थले स्तः । मोहाली-नगरस्य जलवायुः उपोष्णकटिबन्धीयः भवति । तत्र ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं भवति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं, सुखदं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं मोहाली-नगरस्य भ्रमणम् उत्तमं भवति ।

मोहाली-नगरं १ क्रमाङ्कस्य, ९५ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ मोहाली-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः मोहाली-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । मोहाली-नगरात् देहली-नगराय, चण्डीगढ-नगराय अम्बाला-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । मोहाली-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । समीपे चण्डीगढ-नगरस्य रेलस्थानकं स्थितम् अस्ति । मोहाली-नगरात् चण्डीगढ-रेलस्थानकं १९ किलोमीटरमिते दूरे स्थितम् अस्ति । चण्डीगढ-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । मोहाली-नगरे विमानस्थानकं नास्ति । चण्डीगढ-नगरस्य विमानस्थानकं मोहाली-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मोहाली-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया मोहाली-नगरं प्राप्नुवन्ति ।

बठिण्डा

बठिण्डा-नगरं भारतस्य पञ्जाब-राज्यस्य बठिण्डा-नगरस्य मुख्यालयः वर्तते । इदं नगरं पञ्जाब-राज्यस्य पुरातनेषु नगरेषु अन्यतमम् अस्ति । नगरमिदं “मालवा-क्षेत्रस्य हृदयं” कथ्यते । षष्ठ्यां शताब्द्याम् अस्मिन् नगरे भाटी-राज्ञां शासनम् आसीत् । अतः अस्य नगरस्य नाम “बठिण्डा” इत्यभवत् । अस्मात् नगरात् पाकिस्तान-देशस्य सीमा १०० किलोमीटरमिते दूरे स्थिता अस्ति । अस्मिन् नगरे एशिया-खण्डस्य बृहत्तमं सैनिकशिबिरम् अस्ति । इदं नगरं सांस्कृतिकं वर्तते । अस्य नगरस्य संस्कृतिः समृद्धा अस्ति । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः बठिण्डा-नगरं गच्छन्ति । बठिण्डा-नगरे बहूनि धार्मिकस्थलानि सन्ति । “किला मुबारक” इत्ययं दुर्गः अस्य नगरस्य प्रमुखम् आकर्षणकेन्द्रं विद्यते । दुर्गोऽयं लघ्वीभिः इष्टिकाभिः निर्मितः अस्ति । अस्य दुर्गस्य वास्तुकला अपि विशिष्टा वर्तते । अतः अयं दुर्गः प्रसिद्धः अस्ति । तत्र “गुरुद्वारा लाखी जङ्गल साहिब” इत्येतत् सिक्ख-उपासनागृहं प्रमुखम् अस्ति । यतः इदं वने स्थितम् अस्ति । “चेतक-उद्यानं”, “दमदमा साहिब”, “बठिण्डा-तडागः”, “मैसर खाना”, “प्राणि-उद्यानं”, “धोबी बाजार”, “पीर हाजी रतन की मजार” इत्यादीनि बठिण्डा-नगरस्य आकर्षणकेन्द्राणि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणम् उत्तमं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं बहवः जनाः बठिण्डा-नगरं भ्रमणार्थं गच्छन्ति । तस्मिन् समये जलवायुः शान्तः, सुखदः, स्वास्थ्यकरश्च भवति ।

बठिण्डा-नगरं १५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः बठिण्डा-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः बठिण्डा-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । बठिण्डा-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । बठिण्डा-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । बठिण्डा-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । बठिण्डा-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकं बठिण्डा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । बठिण्डा-नगरात् लुधियाना-विमानस्थानकं १५१ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण बठिण्डा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया बठिण्डा-नगरं प्राप्नुवन्ति ।

सङ्गरूर

सङ्गरूर-नगरं पञ्जाब-राज्यस्य सङ्गरूर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं ४०० वर्षेभ्यः प्राचीनम् अस्ति । नगरमिदं तत्कालीनस्य जिन्द-राज्यस्य राजधानीत्वेन आसीत् । सङ्गरूर-नगरं पटियाला-नगरात् ४८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे बहूनि सिक्ख-उपासनागृहाणि विद्यन्ते । अतः “गुरुद्वाराणां नगरम्” इत्यपि कथ्यते । अस्मिन् नगरे विंशत्यधिकानि सिक्ख-उपासनागृहाणि सन्ति । अतः नगरमिदं लोकप्रियम् अस्ति । विभिन्नदेशेभ्यः पर्यटकाः अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “शीश महल”, “बनसार बाग”, “गुरुद्वारा जन्म स्थान”, “गुरुद्वारा नानक झिरा साहिब”, “गुरुद्वारा अकोई साहिब” इत्यादीनि सङ्गरूर-नगरस्य पर्यटनस्थलानि सन्ति । नगरेऽस्मिन् बहवः उत्सवाः आयोज्यन्ते । गूगानवमी-उत्सवं प्रतिवर्षं जनाः सोत्साहेन आचरन्ति । अस्मिन् उत्सवे विदेशात् अपि बहवः जनाः समागच्छन्ति । “जामा मस्जिद”, “किला मुबारक”, “कालीमन्दिरं” च अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य वातावरणं सर्वदा सामान्यं भवति । ग्रीष्मर्तौ वातावरणम् उष्णं शुष्कं च भवति । शीतर्तौ च शीतलं वातावरणं भवति । दिसम्बर-मासतः मार्च-मासपर्यन्तं जनाः सङ्गरूर-नगरस्य भ्रमणार्थं गच्छन्ति ।

सङ्गरूर-नगरं १० क्रमाङ्कस्य, ६४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ सङ्गरूर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सङ्गरूर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सङ्गरूर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । सङ्गरूर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । सङ्गरूर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । सङ्गरूर-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकं सङ्गरूर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । सङ्गरूर-नगरात् लुधियाना-विमानस्थानकं ७८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण सङ्गरूर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया सङ्गरूर-नगरं प्राप्नुवन्ति ।

फिरोजपुरम्

फिरोजपुर-नगरं पञ्जाब-राज्यस्य फिरोजपुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं सतलज-नद्याः तटे स्थितम् अस्ति । तुगलक-वंशस्य “सुल्तान फिरोज शाह तुगलक” इत्याख्येन शासकेन नगरमिदं स्थापितम् आसीत् । अतः अस्य नाम “फिरोजपुर” इत्यभवत् । अस्मिन् नगरे धार्मिकस्थलानि , प्राकृतिकस्थलानि च बहूनि सन्ति । “जैनमन्दिरं”, “पोथीमाला”, “गुरुद्वारा गुरूसार” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । नगरमिदं भारत-पाकिस्तानदेशयोः सीमायां स्थितम् अस्ति । ब्रिटिश-शासनकाले एङ्ग्लो-सिक्ख-युद्धे अस्य नगरस्य महद्योगदानम् आसीत् । अस्मिन् नगरे अन्ये नैकाः सङ्ग्रहालयाः, स्मारकाणि च सन्ति । ते अस्य नगरस्य ऐतिह्यं प्रदर्शयन्ति । एङ्ग्लो-सिक्ख-युद्ध मेमोरियल, साराग्रही मेमोरियल्, शहीद स्मारकः, बारकी स्मारकः इत्यादीनि पर्यटनस्थलानि अपि अस्मिन् नगरे सन्ति । शीतर्तौ फिरोजपुर-नगरस्य वातावरणं शान्तं, सुखदं च भवति । जनः अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् भ्रमणार्थं तत्र गच्छन्ति ।

फिरोजपुर-नगरं ९५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः फिरोजपुर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः फिरोजपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । फिरोजपुर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । फिरोजपुर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । फिरोजपुर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय, जयपुर-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । फिरोजपुर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य विमानस्थानकं फिरोजपुर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । फिरोजपुर-नगरात् अमृतसर-विमानस्थानकं १२६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण फिरोजपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया फिरोजपुर-नगरं प्राप्नुवन्ति ।

मानसा

मानसा-नगरं भारतस्य पञ्जाब-राज्यस्य मानसा-मण्डलस्य मुख्यालयः वर्तते । नगरमिदम् अत्यन्तं शान्तं वर्तते । इदं पञ्जाब-राज्यस्य पूर्वभागे स्थितम् अस्ति । अस्य दक्षिणभागे हरियाणा-राज्यं स्थितम् अस्ति । इदं “श्वेतस्वर्णस्य क्षेत्रम्” अपि कथ्यते । ई. स. १७२२ तः १९४८ तमवर्षपर्यन्तम् इदम् क्षेत्रं फुल्कियासिक्ख-राजवंशस्य भागः आसीत् । इदं नगरं पुरातात्त्विकम् अस्ति । “भारतीयपुरातत्त्वसर्वेक्षण (ASI)”-संस्थया अस्मात् नगरात् हडप्पा-सभ्यतायाः, मोहनजोदडो-सभ्यतायाः च अवशेषाः प्राप्ताः । मन्यते यत् “गुरदासेन अस्य नगरस्य स्थापना कृता आसीत्” इति । अतः तस्य सम्माननाय प्रतिवर्षं मार्च-मासे अप्रैल-मासे वा अस्मिन् नगरे मेला-उत्सवः आयोज्यते । तस्मिन् उत्सवे गुरदासस्य भक्ताः तस्य समाधौ मोदकानि, गुडं च अर्पयन्ति । होलिका, दीपावलिः, विजयादशमी, वैशाखी पर्व इत्यादयः उत्सवाः सोत्साहेन आचर्यन्ते । मानसा-नगरं “श्वेतस्वर्णस्य क्षेत्रं (सफेद सोने का क्षेत्र)” इति कथ्यते । यतः इदं नगरं पञ्जाब-राज्यस्य सर्वाधिकम् उर्वरक्षेत्रम् अस्ति । कृषिः अस्य नगरस्य प्रमुखः व्यवसायः वर्तते । अस्मिन् क्षेत्रे कार्पासस्य कृषिः सर्वाधिकतया क्रियते । कार्पासः अस्य नगरस्य प्रमुखं सस्यं विद्यते । अस्य नगरस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । बुधलाडा, दलेलवाडा, सरदूलगढ इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उपोष्णकटिबन्धीयः वर्तते । अक्टूबर-मासे, नवम्बर-मासे च मानसा-नगरस्य तापमानं सामान्यं भवति । अतः जनाः भ्रमणार्थं तस्मिन् काले गच्छन्ति ।

मानसा-नगरं १ क्रमाङ्कस्य, ७१ क्रमाङ्कस्य, ७०३ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः मानसा-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः मानसा-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । मानसा-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । मानसा-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । मानसा-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । मानसा-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकम् मानसा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मानसा-नगरात् इदं विमानस्थानकं १२६ किलोमीटरमिते दूरे स्थितम् अस्ति । लुधियाना-नगरे साहनेवाल-नामकं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मानसा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया मानसा-नगरं प्राप्नुवन्ति ।

जालन्धर

जालन्धर-नगरं भारतस्य पञ्जाब-राज्यस्य जालन्धर-मण्डलस्य केन्द्रं विद्यते । अस्य नगरस्य इतिहासः अत्यन्तः प्राचीनः वर्तते । जालन्धर-नामकस्य असुरराज्ञः नाम्ना अस्य नगरस्य नाम “जालन्धर” इत्यभवत् । अस्य उल्लेखः महाभारते, पुराणेषु च अपि प्राप्यते । इदं नगरं ब्यास-सतलुज-नद्योः मध्ये स्थितम् अस्ति । ई. स. १९५३ तमवर्षपर्यन्तम् इदं नगरं पञ्जाब-राज्यस्य राजधानीत्वेन आसीत् । अस्य नगरस्य संस्कृतिः समृद्धा वर्तते । तत्र पर्यटनस्थलानि अपि बहूनि सन्ति । “शिव-मन्दिरं”, “तुलसी-मन्दिरं”, “देवी तालाब मन्दिरं”, “सेण्ट् मेरी कैथेड्रल्”, “पुष्पा गुजराल सायन्स् सिटी”, “भगतसिंह-संग्रहालयः”, “वण्डरलैण्ड् थीम पार्क्” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । नगरेऽस्मिन् सिक्खधर्मस्य उपासनागृहाणि अपि सन्ति । तानि नगरस्य विभिन्नक्षेत्रेषु स्थितानि सन्ति । जालन्धर-नगरस्य जलवायुः उपोष्णकटिबन्धीयः भवत् । शीतर्तौ अस्मिन् नगरे शैत्यम् अधिकं, ग्रीष्मर्तौ च औष्ण्यं चापि अधिकं भवति । अक्टूबर-मासे, नवम्बर-मासे, फरवरी-मासे, मार्च-मासे च अस्य नगरस्य वातावरणं सामान्यं, शान्तं, सुखदं च भवति । तस्मिन् समये जनसम्मर्दः अपि अधिकः भवति ।

जालन्धर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः जालन्धर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जालन्धर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । जालन्धर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । जालन्धर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । जालन्धर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अहमदाबाद-नगराय, मैङ्गलोर-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । जालन्धर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” जालन्धर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जालन्धर-नगरात् इदं विमानस्थानकं ९० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जालन्धर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया जालन्धर-नगरं प्राप्नुवन्ति ।

फरीदकोट

फरीदकोट-नगरं भारतस्य पञ्जाब-राज्यस्य फरीदकोट-मण्डले स्थितम् अस्ति । इदं पञ्जाब-राज्यस्य पश्चिमदिशि स्थितम् अस्ति । ई. स. १९७२ तमे वर्षे बठिण्डा-फिरोजपुरनगरयोः विभागाभ्याम् इदं नगरं स्थापितम् । कस्यचित् “शेख फरीदुद्दीन गञ्जशाकर” इत्याख्यस्य साधोः नाम्ना अस्य नगरस्य नामकरणम् अभवत् । नगरेऽस्मिन् बहवः सिक्ख-धर्मानुयायिनः निवसन्ति । अतः तत्र बहूनि सिक्खधर्मस्य उपासनागृहाणि सन्ति । अस्मिन् नगरे दुर्गाः अपि बहवः विद्यन्ते । एते अस्य नगरस्य आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य समीपे पर्यटनस्थलानि अपि बहूनि सन्ति । “राज महल”, “फेयरी कॉटेज्”, “किला मुबारक”, “गुरुद्वारा टिल्ला बाबा फरीद” इत्येतानि फरीदकोट-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । एतानि सम्पूर्णे भारते लोकप्रियाणि सन्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । अतः येषाम् इतिहासे अभिरूचिः अस्ति तेभ्यः इदं स्थलम् अत्यन्तं महत्त्वपूर्णं वर्तते । फरीदकोट-मण्डलस्य सांस्कृतिकसमाजः प्रतिवर्षं सितम्बर-मासस्य १५ दिनाङ्कतः सितम्बर-मासस्य २३ दिनाङ्कपर्यन्तम् एकं वार्षिकोत्सवम् आयोजयति । भारतस्य विभिन्ननगरेभ्यः बहवः जनाः तत्र गच्छन्ति, उत्सवस्य आनन्दं प्राप्नुवन्ति च । फरीदकोट-नगरस्य जलवायुः प्रायः सामान्यः भवति । किन्तु अक्टूबर-मासतः दिसम्बर-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । भारतस्य बहुभ्यः नगरेभ्यः जनाः तत्र गच्छन्ति ।

फरीदकोट-नगरं १५ क्रमाङ्कस्य, ९५ क्रमाङ्कस्य, ७१ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः जालन्धर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजन्ति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः फरीदकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । फरीदकोट-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । फरीदकोट-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । फरीदकोट-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । फरीदकोट-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” फरीदकोट-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । फरीदकोट-नगरात् इदं विमानस्थानकं ९.५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण फरीदकोट-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया फरीदकोट-नगरं प्राप्नुवन्ति ।

गुरदासपुरम्

गुरदासपुर-नगरं भारतस्य पञ्जाब-राज्यस्य गुरदासपुर-मण्डलस्य केन्द्रं विद्यते । सप्तदशशताब्द्यां “गुरियाजी” इत्याख्येन अस्य नगरस्य स्थापना कृता आसीत् । अतः एव अस्य नाम “गुरदासपुर” इत्यभवत् । इदं नगरं रावी-सतलज-नद्योः मध्ये स्थितम् अस्ति । अस्मिन् नगरे जनैः पञ्जाबी-भाषा व्यवह्रियते । किन्तु अस्मिन् नगरे आधिकारिकरूपेण हिन्दीभाषा, आङ्ग्लभाषा च उपयुज्यते । अस्मिन् नगरे पञ्जाबी-संस्कृत्याः प्रभावः अधिकः वर्तते । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “डेरा बाबा नानक”, “गुरदास नङ्गल”, “महाकालेश्वर-मन्दिरं”, “माधोपुरं”, “शाहपुरकण्डी-दुर्गः”. “मछली-उद्यानं”, “अचलेश्वर-मन्दिरं”, “गुरुद्वारा चोला साहिब”, “गुरुद्वारा थाडा साहिब” इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं, शीतर्तौ च अत्यधिकं शैत्यं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति ।

गुरदासपुर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः गुरदासपुर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः गुरदासपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । गुरदासपुर-नगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । गुरदासपुर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । गुरदासपुर-रेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । गुरदासपुर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” गुरदासपुर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । गुरदासपुर-नगरात् इदं विमानस्थानकं ७० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गुरदासपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया गुरदासपुर-नगरं प्राप्नुवन्ति ।

रूपनगरम्

रूपनगरं भारतस्य पञ्जाब-राज्यस्य रूपनगर-मण्डलस्य मुख्यालयः वर्तते । नगरमिदं पुरा “रोपड” इति नाम्ना ज्ञायते स्म । इदं नगरम् ऐतिहासिकं वर्तते । सतलुज-नद्याः तटे स्थितम् अस्ति इदं नगरम् । एकादशशताब्द्याम् अस्मिन् नगरे रोकेश्वर-राजा शासनं करोति स्म । तस्य “रूपसेन” इत्याख्यः पुत्रः आसीत् । तस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । अस्य नगरस्य उत्खनने सिन्धुघाटीसभ्यतायाः अवशेषाः प्राप्ताः । भारतीयपुरातात्त्विकसर्वेक्षणसंस्थया इदं कार्यं कृतम् आसीत् । अनया संस्थया उत्खनने प्राप्तकलाकृतीनां संरक्षणाय तत्र सङ्ग्रहालयः अपि स्थापितः । अयं सङ्ग्रहालयः रूपनगरस्य पर्यटनकेन्द्रं वर्तते । इदं नगरं शिवलिकपर्वतशृङ्खलायाः समीपे स्थितम् अस्ति । नगरेऽस्मिन् “आनन्दपुर साहिब”, “भाखडा नङ्गल जलबन्धः”, “जटेश्वरमहादेवमन्दिरं”, “कीरतपुर साहिब” इत्यादीनि अस्य नगरस्य पर्यटनस्थलानि सन्ति । रूपनगरात् शिमला-नगरं १२५ किलोमीटरमिते, कासौली-नागरं ९८ किलोमीटरमिते च दूरे स्थितम् अस्ति । एते अपि अस्य नगरस्य समीपस्थे वीक्षणीये स्थले वर्तेते । अस्य नगरस्य जनाः सर्वान् उत्सवान् उत्साहेन आचरन्ति । नगरेऽस्मिन् “होल्ला मोहल्ला” इत्ययम् उत्सवः अस्य नगरस्य प्रमुखः उत्सवः मन्यते । अयं त्रिदिवसात्मकः उत्सवः भवति । इमम् उत्सवम् आचरितुं दूरनगरेभ्यः अपि जनाः आगच्छन्ति । अस्मिन् नगरे विभिन्नानि खाद्यानि प्राप्यन्ते । अस्मिन् नगरे अपि ऋतुत्रयं भवति । किन्तु अस्य नगरस्य वातावरणं सामान्यं भवति । सितम्बर-मासतः नवम्बर-मासपर्यन्तम् अस्य नगरस्य वातावरणम् अत्युत्तमं भवति । अतः तस्मिन् काले जनाः रूपनगरं गच्छन्ति । अस्य नगरस्य समीपस्थानि स्थलानि चापि गच्छन्ति ।

रूपनगरं २१ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः रूपनगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः रूपनगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । रूपनगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । रूपनगरात् देहली-नगरं २९७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । रूपरेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । रूपरेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । रूपनगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” रूपनगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । रूपनगरात् इदं विमानस्थानकं २०० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । चण्डीगढ-नगरस्य विमानस्थानकमपि समीपे एव स्थितम् अस्ति । रूपनगरात् चण्डीगढ-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकमपि भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण रूपनगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया रूपनगरं प्राप्नुवन्ति ।

कार्बुसियर् पत्तनम्

एतस्य विशिष्टनगरं सुन्दरनगरं, इति प्रसिद्धिः अस्ति । नगरनिर्माणस्य कश्चन विशिष्टः इतिहासः अस्ति । भारतपाकिस्तानयोः विभागसमये लाहोरनगरं पाकिस्तानदेशे गतमभवत् । तदा उत्तमनगरं निर्मीय पञ्जाबप्रान्ते राजधानी निर्माणाय चिन्तम् आरब्धा अभवत् । एव नगरारम्भः भारतसर्वकारेण चिन्तितः अभवत् । प्रथमप्रधानमन्त्री श्री जवहरलाल महोदयः क्रिस्ताब्दे १९५३ तमे वर्षे नगरारम्भ कृतवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्योदयः अभवत । त् अस्यापि राजधानी आवश्यकः आसीत् । एव उभयोः राज्ययोः एकनगरे राजधानीकार्याणि’ प्रचलन्ति उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । नगरनिर्माता अभियन्ता वास्तु शिल्पी कार्बुसियर् नगरयोजनां रूपितवान् । प्रतिकालम् अनुरूपाः सूचनाः दत्तवान् । एतेन अद्यपि नगरयोजना निर्मातारः नगरभ्यासि जनाः नूतनवास्तुसिला ज्ञातुम् इच्छुकाः अत्रागत्य अध्ययनं कुर्वन्ति । मरुस्थले पुष्पाणि कथं विकासितानि इति कुतूहलेन वास्तुतन्त्रज्ञाः अद्यापि चकिताः सन्ति । चण्डीगडनगरस्य रचनं ग्रिड् स्टैल् सेक्तर्युक्तम् । हरिद्विभागः अत्याधुनिकः । अस्य नगरस्य विस्तारः ११४ चतुरस्र कि.मी. अस्ति । मुख्यतः त्रीणिनगराणि, २७ ग्रामाः नगरक्षेत्रे मिलितानि सन्ति । वायव्ये सिवालिक् पर्वतावली अस्ति । अस्य नगरस्य पेयजलसमस्यां परिहर्तुं नूतनप्रकल्पेन सुखानम् इति विशालं सरः निर्मितः। भारते कृतेषु कृत जलाशयेषु एषः जलाशयः अप्यकेः अस्ति । चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति । फलपुष्पानां विषये आसक्तानां चण्डीगडनगरमेव नन्दनवनमिव निर्मितम् अस्ति । अलङ्कारिकपुष्पाणां वस्तुसङ्ग्रहालयः इति एतत् नगरं सम्बोधयन्ति । एवं सप्तविभागेषु व्याप्तम् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि न द्रष्टुं शक्यते । उद्यानानि डा. झकिर् हुसेन्, रोजगार्डन्, इत्यादीनि शान्तिकुञ्जानि सन्ति । विविधस्तरेषु वाटिकाः निर्मिताः । टोपिनीवाटिकाः इति नाम्ना तन्त्रीजालैः निर्मिताः प्राणिनामाकृतयः स्थापिताः । आम्रोद्यानम् उत्तमं प्रेक्षणीयं स्थलमस्ति । पार्श्वे राक् गार्डन् म्यूज़ियं कलासङ्ग्रहालयः च सन्ति । सप्ताहे सोमवासरः विरामदिनम् । जवाहरलालनेहरु चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यत्कालीनं विश्वासपात्रं नवीनं नगरं इति वर्णितवान् । नवीनशिल्पस्य एतत् नगरं विश्वस्य परम्परानगरम् इति उद्घुष्टम् ।

राकगार्डन्

अस्मिन् नगरप्रदेशे निष्प्रयोकानि वस्तूनि सङ्गृह्य सुन्दरकलाकृतयः उद्याने निर्मिताः । नेकचन्दमहोदयः एतत् विस्मयकारिकार्यं कृतवान् NekChand’s Kingdom (नेकचन्दस्य साम्राज्यम्) इति नाम्ना जपि एतत् उद्यानं पसिद्धम् । भारते एव न विश्वेऽपि एतादृशोद्यानम् अन्यत्र कुत्रापि नास्ति । भग्नस्थालिकभिः, चीनीमृन्निर्मितभग्नपात्रैः खण्डितनालिकाभिः निर्मितम् । खण्डितकङ्कणैः व्यर्थविद्युत्तन्त्रिभिः च विविधविचित्रशिलाखण्डैः च सुन्दरकलाकृतयः अत्र रचिताः । सः एकाकी एव अद्भुत वाटिकामिमां निर्मितवान् । सा.श.१९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यस्य निरीक्षकः आसीत् । अधिकम् अध्ययनमपि न कृतवान् आसीत् । नगरस्य त्याज्यवस्तूनि उपयुज्य किमपि कर्तु शक्यते इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षपर्यन्तं कार्यं कृत्वा शिलोद्यानम् (राक्गार्डन्) रचितवान् । सा.श.१९७६ तमे वर्षे एतत् कार्यं सम्पन्नम् । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एषां बहिः नयनमपि दुःस्साध्यम् । भवननिर्माणभागाः अयसा निर्मितासनानि गृहोपयोगीवस्तूनि शिल्पखण्डाः कूप्यः इत्यादि एकस्योपरि अन्यं योजयित्वा अपूर्व वस्तूनि निर्मितवान् । अतः एतत् उद्यानं विश्वविख्यातम् अस्ति । अत्रोद्याने कृतकपर्वताः गुहाः तदुपरि गृहगोधिकाः इत्यादीनि शताधिकानि दर्शनीयानि चित्राणि वस्तूनि स्थानानि निर्मितानि । अस्य विस्तारः दश हेक्टर् अस्ति । विमानमार्गः - दिल्लीतः विमानसञ्चारस्य सम्पर्कः अस्ति । धूमशकटमार्गः – दिल्लीतः चण्डीगडपर्यन्तं २५४ कि.मी. दीर्घलोहमार्गः अस्ति । भूमार्गः – प्रति अर्धहोरासमये एकं वाहनं देहलीतः प्रस्थास्यति । शिम्ला,मनाली, धर्मशाला इति नगरैरपि वाहनसम्पर्कः अस्ति । वासार्थम् अनेकधर्मशालाः उपाहारवसतिगृहाणि सन्ति ।

परिवहनम्

पञ्जाब-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च समृद्धम् अस्ति । एतैः मार्गैः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः पञ्जाब-राज्यं गन्तुं शक्नुवन्ति । अतः जनाः सरलतया पञ्जाब-राज्यं प्राप्नुवन्ति ।

भूमार्गः

पञ्जाब-राज्यं भूमार्गेण सम्पूर्णभारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति । अस्मिन् राज्ये आहत्य ५०,५०६ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । अस्य राज्यस्य सर्वेषु लघुग्रामेषु अपि भूमार्गस्य सौकर्यं लभ्यते । पञ्जाब-राज्यस्य सर्वे ग्रामाः, नगराणि, महानगराणि च परस्परं सम्बद्धानि सन्ति । पञ्जाब-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः पञ्जाब-राज्यस्य विभिन्ननगराणां, ग्रामाणां च भ्रमणं कर्तुं शक्नुवन्ति । ई. स. १९९८ तमे वर्षे पञ्जाब-राज्ये “पञ्जाब सडक और बाँध विकास बोर्ड्” अस्याः संस्थायाः स्थापना अभवत् । “पञ्जाब-राज्यस्य मार्गाणां विकासः” इत्येव अस्याः संस्थायाः उद्देश्यम् आसीत् ।

धूमशकटमार्गः

पञ्जाब-राज्यं भारतीयरेलविभागस्य उत्तरविभागे विराजते । पञ्जाब-राज्यस्य रेलविभागः व्यापकः वर्तते । अस्मिन् राज्ये रेलमार्गाः ३,७२६ किलोमीटरमिताः दीर्घाः सन्ति । पञ्जाब-राज्यं पाकिस्तान-देशेन सह अपि धूमशकटमार्गेण सम्बद्धम् अस्ति । अमृतसर-नगरं, पटियाला-नगरं, लुधियाना-नगरं, बठिण्डा-नगरं, कपूरथला-नगरं च पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमानि रेलस्थानकानि सन्ति । पञ्जाब-राज्यं धूमशकटमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्य राज्यस्य रेलविभागः सन्देशसेवा अपि क्रियते । एतेभ्यः रेलस्थानकेभ्यः बसयानानि भाटकयानानि वा प्राप्यन्ते । तैः बसयानैः भाटकयानैः वा पञ्जाब-राज्यस्य नगराणि गन्तुं शक्यन्ते ।

वायुमार्गः

पञ्जाब-राज्ये अमृतसर-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अपि च लुधियाना-नगरे, पटियाला-नगरे, जालन्धर-नगरे इत्यादिषु नगरेषु विमानस्थानकानि सन्ति । अमृतसर-नगरस्य अन्ताराष्ट्रियविमानस्थानकं भारतस्य, विदेशस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । अन्यानि विमानस्थानकानि भारतस्य प्रमुखनगरैः सह सम्बद्धानि सन्ति । एतैः विमानस्थानकैः देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, पूणे-नगराय, चेन्नै-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि नियमितरूपेण प्राप्यन्ते । पञ्जाब-राज्यस्य विमानस्थाकेभ्यः बसयानानि भाटकयानानि च प्राप्यन्ते । तैः बसयानैः, भाटकयानैः च पञ्जाब-राज्यस्य नगराणि गन्तुं शक्यन्ते । भारतस्य विभिन्ननगरेभ्यः वायुमार्गेण पञ्जाब-राज्यं प्राप्यते ।

वीथिका

बाह्यानुबन्धः


सन्दर्भाः

"https://sa.wikipedia.org/w/index.php?title=पञ्जाबराज्यम्&oldid=425378" इत्यस्माद् प्रतिप्राप्तम्