"सदस्यः:नूतन-प्रयोक्तृ-सन्देशः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विलसतु संस्कृत वाणी
 
0
पङ्क्तिः १: पङ्क्तिः १:
अहम् हरि कृष्णः।अहम् विद्यनिकेतन पाठशालायम् सवेद आधुनिक विद्याम् पठन् आसीत्। अहम् इदानीं क्रेस्त् विश्वविद्यालयायाम् वैनिज्यप्रशासने पुर्वक्रमम् पठन् अस्मि।
अहम् चित्तूरु संस्कृतसभायाः विचक्षणा परिक्षा समाप्य अद्वैतसिद्धान्ते परीक्षा लिखितवान् आसीत्। मया भगवद्गीतायाः एकादश अध्यायाः कण्ठपाठः कृतः अस्ति।
अहम् भविष्यद् काले अर्थशास्त्रायम् उत्तमविद्याम् प्रप्तुम् इच्छा अस्ति। तथा एव मित्रैस्सहा संस्कृतसेवाम् क्ररोमि। अहम् सदा गुरुपादुकाभ्याम् भूत्वा, नित्यकर्मानुश्ठान् करोमि।
मम प्रियपुस्तकम् शंकराचार्यस्य विवेकचुतडामनिः। तस्याः पथम् एव अनुगच्छमि। जयतु संस्कृतम् जयतु भारतम्।

०५:२२, १ सेप्टेम्बर् २०१७ इत्यस्य संस्करणं