"विलासपुरमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 
पङ्क्तिः ९०: पङ्क्तिः ९०:


==बाह्यानुबन्धाः==
==बाह्यानुबन्धाः==
* {{official|http://bilaspur.nic.in}}
* [http://www.onefivenine.com/india/villag/Bilaspur] List of places in Bilaspur
* {{official website|http://bilaspur.nic.in}}
* [http://www.merabsp.com/DistOver.aspx Overview of Bilaspur district]
* [http://www.merabsp.com/DistOver.aspx Overview of Bilaspur district]
* [http://www.onefivenine.com/india/villag/Bilaspur] List of places in Bilaspur

{{छत्तीसगढ मण्डलाः}}


[[वर्गः:छत्तीसगढराज्यस्य मण्डलानि]]
[[वर्गः:छत्तीसगढराज्यस्य मण्डलानि]]

वर्तमाना आवृत्तिः १२:२६, २७ फेब्रवरी २०१८ इति समये

विलासपुरजनपदम् (Bilaspur District) छत्तीसगढराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं विलासपुर नगरम् ।

विलासपुरजनपदम्
जनपदम्
झारखण्डराज्ये विलासपुरजनपदम्
झारखण्डराज्ये विलासपुरजनपदम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ६,३७७ km
Population
 (२००१)
 • Total १९,९३,०४२
Website http://bilaspur.nic.in/

भौगोलिकम्[सम्पादयतु]

विलासपुरमण्डलस्य विस्तारः ६३७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे कोर्बाजनपदम्, जाञ्जगीर-चम्पाजनपदम्, पश्चिमे मध्यप्रदेशराज्यम्, कवर्धाजनपदम् च, उत्तरे लोरिया, दक्षिणे कवर्धाजनपदम्, दुर्गजनपदम्, रायपुरजनपदम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं विलासपुरमण्डलस्य जनसङ्ख्या २५५१८० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३३.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७२ अस्ति । अत्र साक्षरता ७१.५९ % अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. रत्नपुर किला
  2. कान्ति मन्दिरम् इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विलासपुरमण्डलम्&oldid=431365" इत्यस्माद् प्रतिप्राप्तम्