"महाराष्ट्रस्य सागरतीराणि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) wikidata interwiki
 
पङ्क्तिः २३: पङ्क्तिः २३:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]

[[en:Konkan]]

वर्तमाना आवृत्तिः १५:२१, १४ मार्च् २०१८ इति समये


महाराष्ट्रराज्यस्य सागरतीराणि

वसयी[सम्पादयतु]

महाराष्ट्रराज्ये ठाणेमण्डले वसयीसागरतीरम् अतीव प्रसिद्धम् अस्ति । पूर्वमत्र पोर्तुगीसदेशीयाः प्रशासनं कृतवन्तः । अनन्तर मराठाः वशीकृतवन्तः । मुम्बयीतः ७७ कि.मी दूरे एतदस्ति ।

डहाणुबोर्डि[सम्पादयतु]

ठाणेमण्डले एव स्थितम् अन्यत् सागरतीरम् एतत् । अत्र फार्सीजनानाम् अतीव प्रभावः अस्ति । बोर्डिप्रदेशे फार्सिजनैः ज्वालितः अग्निः इदानीमपि ज्वलन्नेव अस्ति । मुम्बयीतः १४५ कि.मी दूरे एतदस्ति ।

मुरुडजञ्जीरा[सम्पादयतु]

सागरतीरं नारिकेलवाटिकाभिः आवृतं सुन्दर सागरतीरमस्ति । अत्र दुर्गाणि गुहाः च सन्ति । मुम्बयीतः १६५ कि.मी दूरे एतदस्ति । समीपे पनवेल् धूमशकनिस्थानमस्ति ।

माण्डवा[सम्पादयतु]

अलीबागतः २० कि.मी दूरेऽस्ति पनवेल निस्थानतः समीपेऽस्ति ।

श्रीवर्धन[सम्पादयतु]

मुम्बयीतः २११ कि.मी दूरेऽस्ति । दक्षिणमहाराष्ट्रे गणपतिपुळे सागरतीरधार्मिक केन्द्रमपि प्रकृति सुन्दरमप्यस्ति। रत्नागिरिधूमशकट निस्थानस्य समीपेऽस्ति । सिन्धूदुर्ग, विजयदुर्ग, सागरतीरेषु पूर्वम् नौकानिस्थानानि आसन् । कणकवलीधूमशकटनिस्थानं समीपे अस्ति । मुम्बयीतः ४६० कि.मी । वेङ्गुर्ला मानतवान् सागरतीरे महाराष्ट्रे दक्षिणभागे सन्ति मुम्बयीमहानगरे चौपाटी, जुहू (मरीना), वेरसोवा (२९ कि.मी । अलीबाग् सागरतीराणि जनप्रियाणि सन्ति ।