"सिरिया" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ६६: पङ्क्तिः ६६:
}}
}}


'''सूरिया'''(Syria)({{IPAc-en|audio=En-us-Syria.ogg|ˈ|s|ɪr|i|ə}}) [[एशिया]]खण्डस्य एकः देश: । सूरियादेशस्य आधिकारिकनाम '''अरबप्रजातन्त्रिक-सूरिया''' (الجمهورية العربية السورية अलजुम्हूरिय्या अल आरबिय्या अस्सूरिय्या) इति ।
'''सूरिया'''(Syria)({{IPAc-en|audio=En-us-Syria.ogg|ˈ|s|ɪr|i|ə}}) [[एशिया]]खण्डस्य एकः देश: । सूरियादेशस्य आधिकारिकनाम '''अरबप्रजातन्त्रिक-सूरिया''' (الجمهورية العربية السورية अलजुम्हूरिय्या अल अरबिय्या अस्सूरिय्या) इति ।


==वैशिष्ट्यम्==
==वैशिष्ट्यम्==

०३:४७, २७ मार्च् २०१८ इत्यस्य संस्करणं

सूरियादेशः

الجمهورية العربية السورية
देशः
Skyline of सूरियादेशः
राजधानी दमश्कः(Damascus)
व्यवहारिकभाषा अरबिभाषा
वृहत्तमं नगरम् हलबः(Aleppo)
स्वातन्त्र्यतादिवसः १७ अप्रिल १९४६
Area
 • Total १,८६,४७५ km
Area rank ८९ तमस्थानम्
Population
 (जुलै २०१२)
 • Total २,२५,३०,७४६
 • Density १,१८३/km
Website http://www.ste.gov.sy/

सूरिया(Syria)(Listeni/ˈsɪriə/) एशियाखण्डस्य एकः देश: । सूरियादेशस्य आधिकारिकनाम अरबप्रजातन्त्रिक-सूरिया (الجمهورية العربية السورية अलजुम्हूरिय्या अल अरबिय्या अस्सूरिय्या) इति ।

वैशिष्ट्यम्

संबद्घ विषया:

External links

"https://sa.wikipedia.org/w/index.php?title=सिरिया&oldid=432966" इत्यस्माद् प्रतिप्राप्तम्