"शिशुनागवंशः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया using AWB
(लघु) wikidata interwiki
 
पङ्क्तिः ८: पङ्क्तिः ८:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]

[[hi:भारतीय इतिहास]]

वर्तमाना आवृत्तिः १३:३३, १२ एप्रिल् २०१८ इति समये

भारतं शिष्टवत्सु राजवंशेषु अन्यतमः शिशुनागवंशः । एषः वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः ।

"https://sa.wikipedia.org/w/index.php?title=शिशुनागवंशः&oldid=434393" इत्यस्माद् प्रतिप्राप्तम्