"श्वेतहूणाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया using AWB
(लघु) wikidata interwiki
 
पङ्क्तिः ८: पङ्क्तिः ८:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]

[[hi:भारतीय इतिहास]]

वर्तमाना आवृत्तिः १३:३३, १२ एप्रिल् २०१८ इति समये

श्वेतहूणाः ५ शतकस्य आरम्भे अफघानिस्ताने राज्यस्थापनम् अकुर्वन् । "बामियान्" तेषां राजधानी आसीत् । एतेषाम् आक्रमणस्य कारणतः एव गुप्तसाम्राज्यस्य नाशः अभवत् । तस्मात् उत्तरभारते सुवर्ण-अध्यायस्य आरम्भः अभवत् । किन्तु दख्खणप्रदेशे दक्षिणभारते च तेषाम् आक्रमणस्य कोऽपि प्रभावः न जातः । ६ शतकनन्तरं भारते अवशिष्टाः हूणाः भारतीयेषु एव अन्तर्भूताः अभवन् ।

"https://sa.wikipedia.org/w/index.php?title=श्वेतहूणाः&oldid=434394" इत्यस्माद् प्रतिप्राप्तम्