"हर्षसाम्राज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया using AWB
(लघु) wikidata interwiki
 
पङ्क्तिः ८: पङ्क्तिः ८:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]

[[hi:भारतीय इतिहास]]

वर्तमाना आवृत्तिः १३:४१, १२ एप्रिल् २०१८ इति समये

गुप्तसाम्राज्यस्य अनन्तरं कनोजस्य हर्षः ७ शतके सम्पूर्णम् उत्तरभारतम् एकत्रीकृतवान् । तस्य मरणानन्तरं तस्य साम्राज्यम् अपि अवनतिं प्राप्नोत् । तदनन्तरं ७ शतकतः ९ शतकपर्यन्तं त्रयः राजवंशाः उत्तरभारतस्य नियन्त्रणार्थं प्रयत्नं, परस्परं युद्धं च अकुर्वन् । ते च मालवस्य प्रतिहाराः,बङ्गालस्य पालाः, दख्खनस्य राष्ट्रकूटाः

"https://sa.wikipedia.org/w/index.php?title=हर्षसाम्राज्यम्&oldid=434403" इत्यस्माद् प्रतिप्राप्तम्