"यज्ञेश्वरदीक्षितः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अलङ्कारराघवम् इत्यस्य ग्रन्थस्य लेखकः अस्ति... नवीनं पृष्ठं निर्मितमस्ति
 
+ 5 categories using HotCat
पङ्क्तिः ८: पङ्क्तिः ८:
चम्पूकाव्यम्- चम्पूरत्नम्, सङ्गीतराघवम्
चम्पूकाव्यम्- चम्पूरत्नम्, सङ्गीतराघवम्
नाटकम्- अद्भुतरामः
नाटकम्- अद्भुतरामः

[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:आलङ्कारिकाः]]

०४:१५, १८ जुलै २०१८ इत्यस्य संस्करणं

अलङ्कारराघवम् इत्यस्य ग्रन्थस्य लेखकः अस्ति यज्ञेश्वरदीक्षितः । अस्य पिता कोण्डुभट्टउपाध्यायः आसीत् । यज्ञेश्वरदीक्षितस्य जन्म आन्ध्रप्रदेशे चरकूरिनामके ग्रामे अभवत् । वेङ्कटेश्वरः अस्य पुत्रः प्रसिद्धः महान् कविः आसीत्। यज्ञेश्वरदीक्षितस्य कृतयः- यज्ञेश्वरदीक्षितः स्वपुत्रकृतस्य चित्रबन्धरामायणस्य व्याख्यां लिखितवान्। तेन लिखिताः अन्ये ग्रन्थाः एवं सन्ति। अलङ्कारग्रन्थाः – अलङ्कारराघवम्, अलङ्कारसूर्योदयः, अलङ्काररत्नाकरः, काव्यप्रकाशटीका, साहित्यरत्नाकरः तर्कग्रन्थः – शास्त्रचूडामणिः, विवणोज्जीविनी (शास्त्रचूडामणिग्रन्थस्य व्याख्यानम्) काव्यम्- अष्टभाषारामायणम् स्तोत्रम्- वंशस्थरामयणम्, स्तोत्ररत्नाकरः चम्पूकाव्यम्- चम्पूरत्नम्, सङ्गीतराघवम् नाटकम्- अद्भुतरामः

"https://sa.wikipedia.org/w/index.php?title=यज्ञेश्वरदीक्षितः&oldid=436787" इत्यस्माद् प्रतिप्राप्तम्