"केशव बलिराम हेडगेवार" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
Cleanup
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox person}}
{{Infobox person}}

केशवबलिरामहेडगेवारः (Keshav Baliram Hedgewar) (१८८९-१९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । [[राष्ट्रियस्वयंसेवकसङ्घः|सङ्घस्य]] आद्य[[सरसङ्घचालकाः|सरसङ्घचालकः]] अस्ति केशव बलिराम हेडगेवार । तस्य जीवनस्य एकमात्रं लक्ष्यम् आसीत् – हिन्दु-अस्मितायाः पुनर्जागरणद्वारा हिन्दुसमाजः सुसङ्घटितः सन् परमवैभवस्थितिं यथा प्राप्नुयाद् तथा कर्तव्यम् इति । अनेन उद्देशेन एव तेन १९२५ तमस्य वर्षस्य विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे राष्ट्रियस्वयंसेवकसङ्घं स्थापितवान् ।
केशवबलिरामहेडगेवारः (Keshav Baliram Hedgewar) (१८८९-१९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । [[राष्ट्रियस्वयंसेवकसङ्घः|सङ्घस्य]] आद्य[[सरसङ्घचालकाः|सरसङ्घचालकः]] अस्ति केशव बलिराम हेडगेवार । तस्य जीवनस्य एकमात्रं लक्ष्यम् आसीत् – हिन्दु-अस्मितायाः पुनर्जागरणद्वारा हिन्दुसमाजः सुसङ्घटितः सन् परमवैभवस्थितिं यथा प्राप्नुयाद् तथा कर्तव्यम् इति । अनेन उद्देशेन एव तेन १९२५ तमस्य वर्षस्य विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे राष्ट्रियस्वयंसेवकसङ्घं स्थापितवान् ।


==बाल्यजीवनम्==
==बाल्यजीवनम्==
१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् । पिता बलिरामपन्तः, माता रेवतीबाई । पिता महान् संस्कृतविद्वान् आसीत् । अग्निहोत्रिणः तस्य प्रमुखं कार्यम् आसीत् वेदाध्ययनम् अध्यापनञ्च ।
१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् । पिता बलिरामपन्तः, माता रेवतीबाई । पिता महान् संस्कृतविद्वान् आसीत् । अग्निहोत्रिणः तस्य प्रमुखं कार्यम् आसीत् वेदाध्ययनम् अध्यापनञ्च ।

{{Infobox
|name =केशव बलिराम हेडगेवार
|title = केशव बलिराम हेडगेवार
|image = [[चित्रम्:Dr. Hedgevar.jpg|300px]]
|caption = सङ्घस्य आद्य[[सरसङ्घचालकाः|सरसङ्घचालकः]]
|label2=सङ्घकार्यकालः
|data2=१९२५ तः १९४०
}}


== जन्म ==१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् ।
== जन्म ==१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् ।

०७:१९, ६ नवेम्बर् २०१८ इत्यस्य संस्करणं

केशव बलिराम हेडगेवार
जन्म १ एप्रिल् १८८९ Edit this on Wikidata
नागपुरम् Edit this on Wikidata
मृत्युः २१ जून् १९४० Edit this on Wikidata (आयुः ५१)
नागपुरम् Edit this on Wikidata
शिक्षणस्य स्थितिः कलकत्ता मेडिकल कॉलेज Edit this on Wikidata
वृत्तिः राजनैतिज्ञः&Nbsp;edit this on wikidata

केशवबलिरामहेडगेवारः (Keshav Baliram Hedgewar) (१८८९-१९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । सङ्घस्य आद्यसरसङ्घचालकः अस्ति केशव बलिराम हेडगेवार । तस्य जीवनस्य एकमात्रं लक्ष्यम् आसीत् – हिन्दु-अस्मितायाः पुनर्जागरणद्वारा हिन्दुसमाजः सुसङ्घटितः सन् परमवैभवस्थितिं यथा प्राप्नुयाद् तथा कर्तव्यम् इति । अनेन उद्देशेन एव तेन १९२५ तमस्य वर्षस्य विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे राष्ट्रियस्वयंसेवकसङ्घं स्थापितवान् ।

बाल्यजीवनम्

१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् । पिता बलिरामपन्तः, माता रेवतीबाई । पिता महान् संस्कृतविद्वान् आसीत् । अग्निहोत्रिणः तस्य प्रमुखं कार्यम् आसीत् वेदाध्ययनम् अध्यापनञ्च ।

== जन्म ==१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् ।

बाल्यम्

शिक्षणम्

सामाजिककार्याणि

सङ्घस्थापना

मरणम्

"https://sa.wikipedia.org/w/index.php?title=केशव_बलिराम_हेडगेवार&oldid=439011" इत्यस्माद् प्रतिप्राप्तम्