"अक्षोभ्यतीर्थः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
0
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १: पङ्क्तिः १:
{{infobox person/Wikidata
{{infobox person
| fetchwikidata = ALL
| onlysourced = no
}}
}}



२३:२४, ९ नवेम्बर् २०१८ इत्यस्य संस्करणं

अक्षोभ्यतीर्थः
जन्म १२८२ Edit this on Wikidata
उत्तर कर्नाटक Edit this on Wikidata
मृत्युः १३६५ Edit this on Wikidata (आयुः ८३)
मलखेड Edit this on Wikidata
वृत्तिः Theologian, दार्शनिक edit this on wikidata

मध्वाचार्यस्य शिष्येषु अन्यतमः एषः टीकाचार्यः इत्येव प्रसिद्धस्य जयतीर्थस्य गुरुः। एकदा कश्चिद् अश्ववाही भीमानद्याः जलं मुखेनैव पिबति । तं दृष्ट्वा अक्षोभ्यतीर्थः वदति :- 'किं पशु पूर्वधेः'इति । तदा पूर्वजन्मस्य स्मरणेन विरक्तः सः अक्षोभ्यतीर्थात् सन्यासदीक्षां स्वीकर्तुम् इच्छति । किन्तु एतत् विषयं ज्ञात्वा तस्य पिता रघुनाथः अक्षोभ्यतीर्थस्य निन्दनं कृत्वा धोण्डोपंतं गृहं आनयति । एवं विवाहं च करोति । किन्तु विवाहानन्तरं प्रथमरात्रावेव तस्य पत्नी तस्य स्थाने सर्पं दृष्ट्वा बिभ्यति । तदा सः रघुनाथः स्वापराधं ज्ञात्वा तं अक्षोभ्यतीर्थे अर्पणं करोति । एवम् अक्षोभ्यतीर्थात् सन्यासदीक्षां स्वीकृत्य जयतीर्थः इति नाम प्राप्नोति ।

"https://sa.wikipedia.org/w/index.php?title=अक्षोभ्यतीर्थः&oldid=439098" इत्यस्माद् प्रतिप्राप्तम्