"विकिपीडिया:विकिपीडियायाः परिचयः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
→‎का नाम विकिपीडिया ?: मैंने क्श्चन से कश्चन किया।
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २: पङ्क्तिः २:
<div style="border:2px solid #A3B1BF; padding:.5em 1em 1em 1em; border-top:none; background-color:#fff; color:#000"><noinclude>
<div style="border:2px solid #A3B1BF; padding:.5em 1em 1em 1em; border-top:none; background-color:#fff; color:#000"><noinclude>
==का नाम विकिपीडिया ?==
==का नाम विकिपीडिया ?==
विकिपीडिया क्श्चन स्वतन्त्रः विश्वकोशः यश्च बहुभिः उपयोग्क्तृभिः सम्मिल्य संरच्यते । अयं ’विकि’नामकेन तन्त्रांशेन निर्मितं जालपुटं यच्च सामूहिकसम्पादनाय सुकरं विद्यते । विकिपीडियायाः परिष्कारः बहुभिः जनैः नैरन्तर्येण क्रियमाणः वर्तते । एतानि सर्वाणि अपि परिवर्तनानि लेखस्य इतिहासे, नूतनपरिवर्तनेषु च द्रष्टुं शक्यानि ।
विकिपीडिया कश्चन स्वतन्त्रः विश्वकोशः यश्च बहुभिः उपयोग्क्तृभिः सम्मिल्य संरच्यते । अयं ’विकि’नामकेन तन्त्रांशेन निर्मितं जालपुटं यच्च सामूहिकसम्पादनाय सुकरं विद्यते । विकिपीडियायाः परिष्कारः बहुभिः जनैः नैरन्तर्येण क्रियमाणः वर्तते । एतानि सर्वाणि अपि परिवर्तनानि लेखस्य इतिहासे, नूतनपरिवर्तनेषु च द्रष्टुं शक्यानि ।


==भवतः योगदानं कथम् ? ==
==भवतः योगदानं कथम् ? ==

०८:०८, १६ सेप्टेम्बर् २०१९ इत्यस्य संस्करणं

परिचयःसम्पादनम्स्वशिक्षा

का नाम विकिपीडिया ?

विकिपीडिया कश्चन स्वतन्त्रः विश्वकोशः यश्च बहुभिः उपयोग्क्तृभिः सम्मिल्य संरच्यते । अयं ’विकि’नामकेन तन्त्रांशेन निर्मितं जालपुटं यच्च सामूहिकसम्पादनाय सुकरं विद्यते । विकिपीडियायाः परिष्कारः बहुभिः जनैः नैरन्तर्येण क्रियमाणः वर्तते । एतानि सर्वाणि अपि परिवर्तनानि लेखस्य इतिहासे, नूतनपरिवर्तनेषु च द्रष्टुं शक्यानि ।

भवतः योगदानं कथम् ?

अस्य विश्वकोशस्य सर्वम् अपि पुटं येनकेनापि सम्पादयितुं शक्यम् । अतः धैर्येण सम्पाद्यताम् । कः अंशः परिष्कर्तुं / संवर्धयितुं शक्यः इति परिशील्यताम् – उदा – अक्षराणि, व्याकरणम्, शैली, विषयवर्धनम्, अनपेक्षितस्य अपसारणम् इत्यादीनि । नूतनानां विषयाणां योजनावसरे आकरः उल्लिख्यताम् । विवादास्पदेषु विषयेषु लेखस्य सम्भाषणपृष्ठे स्वीयः अभिप्रायः लिख्यताम्।

स्मर्यतां यत् भवता विकिपीडियाव्यवस्था उल्लङ्घयितुम् अशक्या इति । यतः अत्र कृतानि सर्वाणि अपि सम्पादनानि अनन्तरकाले प्रत्यावर्तयितुं, योजयितुं, परिष्कर्तुं च शक्यानि । विकिपीडिया अपरिपूर्णस्थितिम् अङ्गीकरोति । अतः अग्रे सर्यताम्, लेखः लिख्यताम्, विकिपीडिया अन्तर्जाले उपलभ्यमानः उत्तमः विश्वकोशः यथा स्यात् तथा क्रियताम् !

दानम् – विकिपीडिया निश्शुल्कम् उपलभ्यते किन्तु इयं व्यवस्था दानानुदानैः एव चलति । अस्याः व्यवस्थायाः निर्वहणाय संवर्धनाय साहाय्यं कर्तुम् उत्सुकाः वामभागे ’अर्थदानम्’ इत्यस्य सम्पर्कतन्तुम् उपयोक्तुम् अर्हन्ति ।

अधुनैव किमर्थ न सम्पाद्येत भवता ?

१. प्रयोगपष्ठस्य सम्पादनाय अत्र नुद्यताम् । अत्र प्रयोगं कर्तुम् अर्हति । (अत्र इदानीमेव यत्किञ्चित् लिखितं विद्यते चेत् तदनन्तरम् अन्ते लिख्यताम् ।)
२. यत्किञ्चित् लिख्यताम् ।
३. प्राग्दृश्यं दृश्यताम् इत्यत्र नोदनेन भवता लिखितं कथं दृश्यते इति द्रष्टुम् अर्हति । सन्तुष्टश्चेत् पृष्ठं रक्ष्यताम् इत्यत्र नुदतु ।
अग्रे - सम्पादनम्