"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ७: पङ्क्तिः ७:
*'''संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।'''
*'''संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।'''
*'''वादेषु नियतः सहभागी भूयात्‌ ।'''
*'''वादेषु नियतः सहभागी भूयात्‌ ।'''
प्रबन्धकाः समुदायस्य विश्वासं न्यासं च पुरस्करणं करणीयं च सम्माननीयम्‌ । च अस्मिन्‌ क्षेत्रे कार्यनिर्वहणार्थं विकिपीडियायां सम्पादनानुभवं भूयात्‌ । सम्पादकाः अभ्यर्थिनः सिद्धता तेषां/तासां वैयक्तिक विधेषु अध्ययनं कर्तुमर्हन्ति । प्रबन्धकपद प्रार्थना वा तस्य स्वीकरणपूर्वं अभ्यर्थिनः नियतः विकिपीडियायां प्रदानानि करणीयानि च सक्रियाः भूयासुः , विकिपीडियायाः निबन्ध-नियमावळीः सम्माननीयानि च ज्ञातव्यानि, च समुदाये विश्वसित-सम्पादकाः भवेयुः । अस्मै अभ्यर्थी तस्य प्रबन्धकपद प्रार्थना अस्य पुटस्य सम्भाषणपुटे कृपया समर्पयन्तु । [[विकिपीडियासम्भाषणम्:प्रबंधक|talk page]].
प्रबन्धकाः समुदायस्य विश्वासं न्यासं च पुरस्करणं करणीयं च सम्माननीयम्‌ । च अस्मिन्‌ क्षेत्रे कार्यनिर्वहणार्थं विकिपीडियायां सम्पादनानुभवं भूयात्‌ । सम्पादकाः अभ्यर्थिनः सिद्धता तेषां/तासां वैयक्तिक विधेषु अध्ययनं कर्तुमर्हन्ति ।''' प्रबन्धकपद प्रार्थना वा तस्य स्वीकरणपूर्वं अभ्यर्थिनः नियतः विकिपीडियायां प्रदानानि करणीयानि च सक्रियाः भूयासुः , विकिपीडियायाः निबन्ध-नियमावळीः सम्माननीयानि च ज्ञातव्यानि, च समुदाये विश्वसित-सम्पादकाः भवेयुः । अस्मै अभ्यर्थी तस्य प्रबन्धकपद प्रार्थना अस्य ''''पुटस्य सम्भाषणपुटे'''' कृपया समर्पयन्तु । [[विकिपीडियासम्भाषणम्:प्रबंधक|talk page]].


प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ '''७ दिनानि''' एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते '''यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते''' ।
A request for adminship will be closed and reviewed by a bureaucrat after '''7 days''' from the date of request. This may be extended by a bureaucrat wishing to invite further discussion.


== प्रशासकः ==
== प्रशासकः ==

०४:३५, १५ मार्च् २०२० इत्यस्य संस्करणं

प्रबन्धकाः

प्रबंधकस्य चिह्न

प्रबंधकाः विकिपीडियायाः सम्पादकारकाः सन्ति येभ्यः विशेषाधिकाराणि प्रदत्तं वर्तन्ते च विशेष-नियन्त्रित उपकरणान्‌ उपयोजयितुमर्हन्ति । उदाहरणाय, ते अस्मिन्‌ कोषे पुटसम्पादनसहितं ते पुटानां संरक्षणं, सम्मार्जनं, पुनरुद्धरणं, च पुटानां पुनरावर्तनानां निक्षेपणं च सम्मार्जनं, सम्पादकान्‌ च कोषात्‌ विरोधं कर्तुमर्हन्ति । एतैः सेवाभावेन हि एतत्‌ कार्यं क्रियताम्‌ न तु स्वलाभाय च न तु कस्मिनपि विवादे ।

प्रबन्धकान्‌ भवितुम्‌

कः अपि पञ्जीकृत प्रयोगकाः प्रबन्धकन्‌ भवितुम्‌ अर्हन्ति, परन्तु एतान्‌ अनिवार्य नियामकनियमानि ध्यातव्यानि :-

  • ५००+ सम्पादनानि अस्मिन्‌ सम्स्कृत विकिपीदियायां कर्तव्यानि अथवा अन्येषु कोषेषु ४०००+ सम्पादनानि कर्तव्यानि ।
  • संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।
  • वादेषु नियतः सहभागी भूयात्‌ ।

प्रबन्धकाः समुदायस्य विश्वासं न्यासं च पुरस्करणं करणीयं च सम्माननीयम्‌ । च अस्मिन्‌ क्षेत्रे कार्यनिर्वहणार्थं विकिपीडियायां सम्पादनानुभवं भूयात्‌ । सम्पादकाः अभ्यर्थिनः सिद्धता तेषां/तासां वैयक्तिक विधेषु अध्ययनं कर्तुमर्हन्ति । प्रबन्धकपद प्रार्थना वा तस्य स्वीकरणपूर्वं अभ्यर्थिनः नियतः विकिपीडियायां प्रदानानि करणीयानि च सक्रियाः भूयासुः , विकिपीडियायाः निबन्ध-नियमावळीः सम्माननीयानि च ज्ञातव्यानि, च समुदाये विश्वसित-सम्पादकाः भवेयुः । अस्मै अभ्यर्थी तस्य प्रबन्धकपद प्रार्थना अस्य 'पुटस्य सम्भाषणपुटे' कृपया समर्पयन्तु । talk page.

प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ ७ दिनानि एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते

प्रशासकः

प्रशासकस्य चिह्न

Bureaucrats are Wikipedia users with the technical ability to:

  • promote other users to administrator or bureaucrat status;
  • grant and revoke an account's bot status; and
  • rename user accounts.

They are bound by policy and consensus to grant administrator or bureaucrat access only when doing so reflects the wishes of the community, usually after a successful request at विकिपीडियासम्भाषणम्:प्रबंधक. In like fashion, they are expected to exercise judgment in changing usernames, and in granting or removing bot flags. They are expected to be capable judges of consensus, and are expected to explain the reasoning for their actions on request and in a civil manner. Bureaucrats are not super-admins, and have no authority beyond these technical competencies and the domains of requests for user access levels, bot flags, and account renaming.

Bureaucrats do not have the technical ability to remove administrator or bureaucrat rights from users or to grant certain levels of access such as oversight or checkuser rights. These actions are performed by stewards, a small multilingual group of individuals who serve all Wikimedia projects and are elected and reconfirmed annually. Changes in user rights by stewards are recorded at meta:Special:Log/rights; for more information see meta:Requests for permissions.

Becoming a Bureaucrat

Bureaucrat rights can be requested here.


A request for bureaucrat tools will be closed and reviewed by a bureaucrat after 7 days from the date of request.

Removal of these rights

Misuse of tools

If an administrator or bureaucrat is found by the community to have used his/her privileges in a manner that gives him/her an unfair advantage in a discussion, or in any other way, is damaging to the interests of the encyclopedia, he may face removal of those privileges.

Emergency

In case an administrastor/bureaucrat's account has been believed to have been compromised, the privileges may be removed without the express need of a community discussion.

Appealing the removal of rights

Any user whose administrator/bureaucrat status has been revoked may appeal the decision before the community.