"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १०: पङ्क्तिः १०:


प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ '''७ दिनानि''' एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते '''यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते''' ।
प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ '''७ दिनानि''' एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते '''यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते''' ।

== प्रशासकः ==
[[चित्रम्:Wikipedia bureaucrat.svg|thumb|right|200px|प्रशासकस्य चिह्न]]
प्रशासकाः विकिपीडिया सदस्याः सन्ति ये :-
* <u>'' '''अन्यान्‌ सदस्यान्‌ प्रबन्धकपदे अथवा प्रशासकपदे पदोन्नतिं कर्तुमर्हन्ति ।''' ''
* '' '''यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति ।''' ''
* '' '''सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति ।''' ''
</u>''
ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।

प्रशासकाः प्रशासकानुमतयः प्रबन्धकानुमतयः च उपसंहरणं कर्तुं न अर्हन्ति । एते Oversight अथवा Checkuser अनुमतयः दातुं न अर्हन्ति । एतानि कार्याणि कर्तुं कर्मनिर्वाहकाः सन्ति ये सर्वेषु विकियोजनेषु कार्यनिरताः सन्ति च एतान्‌/एताः वार्षिक पद्धत्या निर्वाचयन्ति। अनुमतिषु कर्मनिर्वाहकैः परिवर्तनानि भूयात्‌ चेत्‌ [[meta:Special:Log/rights]] पुटे अङ्कितः भवति । अधिकसमाचाराय वीक्ष्यन्ताम्‌ अत्र :-
[[meta:Requests for permissions.]]

=== प्रशासकं भवितुम्‌ ===

Bureaucrat rights can be requested [[विकिपीडियासम्भाषणम्:प्रशासकानां निर्वाचनम्|here]].


A request for bureaucrat tools will be closed and reviewed by a bureaucrat after '''7 days''' from the date of request.


== Removal of these rights ==
== Removal of these rights ==

०५:५३, १५ मार्च् २०२० इत्यस्य संस्करणं

प्रबन्धकाः

प्रबंधकस्य चिह्न

प्रबंधकाः विकिपीडियायाः सम्पादकारकाः सन्ति येभ्यः विशेषाधिकाराणि प्रदत्तं वर्तन्ते च विशेष-नियन्त्रित उपकरणान्‌ उपयोजयितुमर्हन्ति । उदाहरणाय, ते अस्मिन्‌ कोषे पुटसम्पादनसहितं ते पुटानां संरक्षणं, सम्मार्जनं, पुनरुद्धरणं, च पुटानां पुनरावर्तनानां निक्षेपणं च सम्मार्जनं, सम्पादकान्‌ च कोषात्‌ विरोधं कर्तुमर्हन्ति । एतैः सेवाभावेन हि एतत्‌ कार्यं क्रियताम्‌ न तु स्वलाभाय च न तु कस्मिनपि विवादे ।

प्रबन्धकान्‌ भवितुम्‌

कः अपि पञ्जीकृत प्रयोगकाः प्रबन्धकान्‌ भवितुम्‌ अर्हन्ति, परन्तु एतान्‌ अनिवार्य नियामकनियमानि ध्यातव्यानि :-

  • ५००+ सम्पादनानि अस्मिन्‌ सम्स्कृत विकिपीदियायां कर्तव्यानि अथवा अन्येषु कोषेषु ४०००+ सम्पादनानि कर्तव्यानि ।
  • संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।
  • वादेषु नियतः सहभागी भूयात्‌ ।

प्रबन्धकाः समुदायस्य विश्वासं न्यासं च पुरस्करणं करणीयं च सम्माननीयम्‌ । च अस्मिन्‌ क्षेत्रे कार्यनिर्वहणार्थं विकिपीडियायां सम्पादनानुभवं भूयात्‌ । सम्पादकाः अभ्यर्थिनः सिद्धता तेषां/तासां वैयक्तिक विधेषु अध्ययनं कर्तुमर्हन्ति । प्रबन्धकपद प्रार्थना वा तस्य स्वीकरणपूर्वं अभ्यर्थिनः नियतः विकिपीडियायां प्रदानानि करणीयानि च सक्रियाः भूयासुः , विकिपीडियायाः निबन्ध-नियमावळीः सम्माननीयानि च ज्ञातव्यानि, च समुदाये विश्वसित-सम्पादकाः भवेयुः । अस्मै अभ्यर्थी तस्य प्रबन्धकपद प्रार्थना अस्य 'पुटस्य सम्भाषणपुटे' कृपया समर्पयन्तु । talk page.

प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ ७ दिनानि एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते

Removal of these rights

Misuse of tools

If an administrator or bureaucrat is found by the community to have used his/her privileges in a manner that gives him/her an unfair advantage in a discussion, or in any other way, is damaging to the interests of the encyclopedia, he may face removal of those privileges.

Emergency

In case an administrastor/bureaucrat's account has been believed to have been compromised, the privileges may be removed without the express need of a community discussion.

Appealing the removal of rights

Any user whose administrator/bureaucrat status has been revoked may appeal the decision before the community.