"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्कनम् : 2017 स्रोत संपादन
Tangirala1234 (talk) द्वारा कृता 451542 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः १०: पङ्क्तिः १०:


प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ '''७ दिनानि''' एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते '''यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते''' ।
प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ '''७ दिनानि''' एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते '''यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते''' ।

== प्रशासकः ==
[[चित्रम्:Wikipedia bureaucrat.svg|thumb|right|200px|प्रशासकस्य चिह्न]]
प्रशासकाः विकिपीडिया सदस्याः सन्ति ये :-
* <u>'' '''अन्यान्‌ सदस्यान्‌ प्रबन्धकपदे अथवा प्रशासकपदे पदोन्नतिं कर्तुमर्हन्ति ।''' ''
* '' '''यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति ।''' ''
* '' '''सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति ।''' ''
</u>''
ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।

प्रशासकाः प्रशासकानुमतयः प्रबन्धकानुमतयः च उपसंहरणं कर्तुं न अर्हन्ति । एते Oversight अथवा Checkuser अनुमतयः दातुं न अर्हन्ति । एतानि कार्याणि कर्तुं कर्मनिर्वाहकाः सन्ति ये सर्वेषु विकियोजनेषु कार्यनिरताः सन्ति च एतान्‌/एताः वार्षिक पद्धत्या निर्वाचयन्ति। अनुमतिषु कर्मनिर्वाहकैः परिवर्तनानि भूयात्‌ चेत्‌ [[meta:Special:Log/rights]] पुटे अङ्कितः भवति । अधिकसमाचाराय वीक्ष्यन्ताम्‌ अत्र :-
[[meta:Requests for permissions.]]

=== प्रशासकं भवितुम्‌ ===

Bureaucrat rights can be requested [[विकिपीडियासम्भाषणम्:प्रशासकानां निर्वाचनम्|here]].


A request for bureaucrat tools will be closed and reviewed by a bureaucrat after '''7 days''' from the date of request.


== Removal of these rights ==
== Removal of these rights ==

०५:५५, १५ मार्च् २०२० इत्यस्य संस्करणं

प्रबन्धकाः

प्रबंधकस्य चिह्न

प्रबंधकाः विकिपीडियायाः सम्पादकारकाः सन्ति येभ्यः विशेषाधिकाराणि प्रदत्तं वर्तन्ते च विशेष-नियन्त्रित उपकरणान्‌ उपयोजयितुमर्हन्ति । उदाहरणाय, ते अस्मिन्‌ कोषे पुटसम्पादनसहितं ते पुटानां संरक्षणं, सम्मार्जनं, पुनरुद्धरणं, च पुटानां पुनरावर्तनानां निक्षेपणं च सम्मार्जनं, सम्पादकान्‌ च कोषात्‌ विरोधं कर्तुमर्हन्ति । एतैः सेवाभावेन हि एतत्‌ कार्यं क्रियताम्‌ न तु स्वलाभाय च न तु कस्मिनपि विवादे ।

प्रबन्धकान्‌ भवितुम्‌

कः अपि पञ्जीकृत प्रयोगकाः प्रबन्धकान्‌ भवितुम्‌ अर्हन्ति, परन्तु एतान्‌ अनिवार्य नियामकनियमानि ध्यातव्यानि :-

  • ५००+ सम्पादनानि अस्मिन्‌ सम्स्कृत विकिपीदियायां कर्तव्यानि अथवा अन्येषु कोषेषु ४०००+ सम्पादनानि कर्तव्यानि ।
  • संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।
  • वादेषु नियतः सहभागी भूयात्‌ ।

प्रबन्धकाः समुदायस्य विश्वासं न्यासं च पुरस्करणं करणीयं च सम्माननीयम्‌ । च अस्मिन्‌ क्षेत्रे कार्यनिर्वहणार्थं विकिपीडियायां सम्पादनानुभवं भूयात्‌ । सम्पादकाः अभ्यर्थिनः सिद्धता तेषां/तासां वैयक्तिक विधेषु अध्ययनं कर्तुमर्हन्ति । प्रबन्धकपद प्रार्थना वा तस्य स्वीकरणपूर्वं अभ्यर्थिनः नियतः विकिपीडियायां प्रदानानि करणीयानि च सक्रियाः भूयासुः , विकिपीडियायाः निबन्ध-नियमावळीः सम्माननीयानि च ज्ञातव्यानि, च समुदाये विश्वसित-सम्पादकाः भवेयुः । अस्मै अभ्यर्थी तस्य प्रबन्धकपद प्रार्थना अस्य 'पुटस्य सम्भाषणपुटे' कृपया समर्पयन्तु । talk page.

प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ ७ दिनानि एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते

प्रशासकः

प्रशासकस्य चिह्न

प्रशासकाः विकिपीडिया सदस्याः सन्ति ये :-

  • अन्यान्‌ सदस्यान्‌ प्रबन्धकपदे अथवा प्रशासकपदे पदोन्नतिं कर्तुमर्हन्ति ।
  • यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति ।
  • सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति ।

ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।

प्रशासकाः प्रशासकानुमतयः प्रबन्धकानुमतयः च उपसंहरणं कर्तुं न अर्हन्ति । एते Oversight अथवा Checkuser अनुमतयः दातुं न अर्हन्ति । एतानि कार्याणि कर्तुं कर्मनिर्वाहकाः सन्ति ये सर्वेषु विकियोजनेषु कार्यनिरताः सन्ति च एतान्‌/एताः वार्षिक पद्धत्या निर्वाचयन्ति। अनुमतिषु कर्मनिर्वाहकैः परिवर्तनानि भूयात्‌ चेत्‌ meta:Special:Log/rights पुटे अङ्कितः भवति । अधिकसमाचाराय वीक्ष्यन्ताम्‌ अत्र :- meta:Requests for permissions.

प्रशासकं भवितुम्‌

Bureaucrat rights can be requested here.


A request for bureaucrat tools will be closed and reviewed by a bureaucrat after 7 days from the date of request.

Removal of these rights

Misuse of tools

If an administrator or bureaucrat is found by the community to have used his/her privileges in a manner that gives him/her an unfair advantage in a discussion, or in any other way, is damaging to the interests of the encyclopedia, he may face removal of those privileges.

Emergency

In case an administrastor/bureaucrat's account has been believed to have been compromised, the privileges may be removed without the express need of a community discussion.

Appealing the removal of rights

Any user whose administrator/bureaucrat status has been revoked may appeal the decision before the community.