"पाकिस्थानम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
इतिहासस्यालोचना ।
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १३: पङ्क्तिः १३:
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]


पाकिस्थानस्योत्तरे अवगाणस्थानं, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे पारस्यञ्च (पारस्यं) सन्ति।एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत।
पाकिस्थानस्योत्तरे अवगाणस्थानं, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे पारस्यञ्च (पारस्यं) सन्ति।एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत।अतः पाकिस्थानम आर्याध्युषितम अभवत।तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरं।

०४:१८, १३ एप्रिल् २०२० इत्यस्य संस्करणं

पाकिस्तानस्य ध्वजः

पाकिस्थानम् (उर्दू: اسلامی جمہوریۂ پاکِستان), (आङ्ग्ल: Islamic Republic of Pakistan) जम्बुद्वीपे कश्चन देश: अस्‍ति। जनसंख्‍या - १५० मिलियन् । राजधानी - इस्‍लामाबाद। अन्‍य नगराणि - लाहोर, कराची, पेशावर, क्‍वेट्‍टा, मुलतान फलकम्:Md

राष्ट्रपुष्पम्
राष्ट्रपुष्पम्
राष्ट्रपशुः

पाकिस्थानस्योत्तरे अवगाणस्थानं, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे पारस्यञ्च (पारस्यं) सन्ति।एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत।अतः पाकिस्थानम आर्याध्युषितम अभवत।तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरं।

"https://sa.wikipedia.org/w/index.php?title=पाकिस्थानम्&oldid=451974" इत्यस्माद् प्रतिप्राप्तम्