"विविधसंस्थानां ध्येयवाक्यानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: संचित्रसारमञ्जूषे योजनीये using AWB
(लघु)No edit summary
 
पङ्क्तिः ८: पङ्क्तिः ८:
* [[राष्ट्रियशैक्षिकानुसन्धानं प्रशिक्षणपरिषत् च]] ([[भारतम्]]) - '''विद्ययाऽमृतमश्नुते'''
* [[राष्ट्रियशैक्षिकानुसन्धानं प्रशिक्षणपरिषत् च]] ([[भारतम्]]) - '''विद्ययाऽमृतमश्नुते'''
* [[केन्द्रीयमाध्यमिकशिक्षाबोर्ड्]] ([[भारतम्]]) - '''असतो मा सद्गमय'''
* [[केन्द्रीयमाध्यमिकशिक्षाबोर्ड्]] ([[भारतम्]]) - '''असतो मा सद्गमय'''
* [[केन्द्रीयविद्यालयसङ्घटनम्]] [[भारतम्]] - '''तत् त्वं पूषन् अपावृणु'''
* [[भारतीयराष्ट्रियविज्ञानाकादेमी]] - '''ह्वयामिर्भगः सवितुर्वरेण्यम्'''
* [[भारतीयराष्ट्रियविज्ञानाकादेमी]] - '''ह्वयामिर्भगः सवितुर्वरेण्यम्'''
* [[राष्ट्रियाध्यापकशिक्षापरिषत्]] ([[भारतम्]]) - '''गुरुर्गुरुतमो धाम'''
* [[राष्ट्रियाध्यापकशिक्षापरिषत्]] ([[भारतम्]]) - '''गुरुर्गुरुतमो धाम'''

वर्तमाना आवृत्तिः १४:३१, २ मे २०२० इति समये

जगति प्रायः सर्वासामपि संस्थानां घोषणवाक्यानि भवन्ति एव । कतिपय संस्थानां घोषणवाक्यानि एवं प्रसिद्धानि सन्ति यत् तेषां वाक्यानां दर्शनानुक्षणणमेव संस्था का इति वक्तुं शक्यते । तत्रापि कासाञ्चित् संस्थानां घोषणवाक्यानि संस्कृतेन सन्ति । तादृशीनां भारते, नेपाले, इण्डोनेशियायां च विद्यमानानां शिक्षणसंस्थानां सामाजिकसंस्थानाम् इतरासां च संस्थानां संस्कृतघोषणवाक्यानि अत्र सङ्गृहीतानि सन्ति ।