"चक्रव्यूहः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चक्रव्यूहः एकः सैन्यरचनाविधिः अस्ति । अस्य रचना महाभारतकाले आचार्यद्रोणेन कृता ।
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् उन्नत मोबाइल संपादन
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''चक्रव्यूहः''' अथवा पद्मव्यूहः भारतीयेषु पारम्परिकयुद्धशास्त्रेषु निर्दिष्टानां व्यूहरचनानाम् एकः अस्ति ।
चक्रव्यूहः


== पृष्ठभूमिः ==
चक्रव्यूहः अथवा पद्मव्यूहः भारतीयेषु पारम्परिकयुद्धशास्त्रेषु निर्दिष्टानां व्यूहरचनानाम् एकः अस्ति ।

पृष्ठभूमिः -
चक्रव्यूहः एका बहुस्तरीया रक्षात्मिका‌ सैन्यसंरचना भवति, या ऊर्ध्वस्थानात् दर्शनेन चक्रवत् अथवा पद्मवत् प्रतीयते ।
चक्रव्यूहः एका बहुस्तरीया रक्षात्मिका‌ सैन्यसंरचना भवति, या ऊर्ध्वस्थानात् दर्शनेन चक्रवत् अथवा पद्मवत् प्रतीयते ।
चक्रव्यूहस्य प्रत्येकं द्वारस्य‌‌ रक्षाम् एकः महारथी करोति ।
चक्रव्यूहस्य प्रत्येकं द्वारस्य‌‌ रक्षाम् एकः महारथी करोति ।
पङ्क्तिः १०: पङ्क्तिः ८:
तदा अस्य भेदनसम्बन्धिज्ञानम् पाण्डवानाम् अर्जुनकृष्णप्रद्युम्नाभिमन्यवः एव जानन्ति स्म । अन्ये न जानन्ति स्म । परन्तु व्यूहरचनायाः अवसरे तत्र केवलम् अभिमन्युः एव उपस्थितः आसीत् ।
तदा अस्य भेदनसम्बन्धिज्ञानम् पाण्डवानाम् अर्जुनकृष्णप्रद्युम्नाभिमन्यवः एव जानन्ति स्म । अन्ये न जानन्ति स्म । परन्तु व्यूहरचनायाः अवसरे तत्र केवलम् अभिमन्युः एव उपस्थितः आसीत् ।


अभिमन्युः चक्रव्यूहः च --
== अभिमन्युः चक्रव्यूहः च ==
अभिमन्युः चक्रव्यूहभेदनसम्बद्धं ज्ञानं गर्भावस्थायाम् एव प्राप्तवान् आसीत् । अर्जुनः एकदा उत्तरां चक्रव्यूहस्य विषये बोधयन् आसीत् । तदा अभिमन्युः उत्तरायाः गर्भे असीत् । किञ्चिदनन्तरम् उत्तरा शयितवती अतः अभिमन्युः व्यूहात् निर्गमनस्य मार्गविषये ज्ञातुं न शक्तवान् ।
अभिमन्युः चक्रव्यूहभेदनसम्बद्धं ज्ञानं गर्भावस्थायाम् एव प्राप्तवान् आसीत् । अर्जुनः एकदा उत्तरां चक्रव्यूहस्य विषये बोधयन् आसीत् । तदा अभिमन्युः उत्तरायाः गर्भे असीत् । किञ्चिदनन्तरम् उत्तरा शयितवती अतः अभिमन्युः व्यूहात् निर्गमनस्य मार्गविषये ज्ञातुं न शक्तवान् ।
तस्मात् महाभारतयुद्धे रचिते अभिमन्युः प्रविश्य तस्य षट् द्वाराणि अभेदयत् किन्तु तस्य‌ सप्तमे द्वारे स्थिताः कौरवदलीयाः सर्वे महारथिनः धर्मविरुद्धत्वेन मिलित्वा तस्य हत्याम् अकुर्वन् ।
तस्मात् महाभारतयुद्धे रचिते अभिमन्युः प्रविश्य तस्य षट् द्वाराणि अभेदयत् किन्तु तस्य‌ सप्तमे द्वारे स्थिताः कौरवदलीयाः सर्वे महारथिनः धर्मविरुद्धत्वेन मिलित्वा तस्य हत्याम् अकुर्वन् ।

०९:५१, २८ मे २०२० इत्यस्य संस्करणं

चक्रव्यूहः अथवा पद्मव्यूहः भारतीयेषु पारम्परिकयुद्धशास्त्रेषु निर्दिष्टानां व्यूहरचनानाम् एकः अस्ति ।

पृष्ठभूमिः

चक्रव्यूहः एका बहुस्तरीया रक्षात्मिका‌ सैन्यसंरचना भवति, या ऊर्ध्वस्थानात् दर्शनेन चक्रवत् अथवा पद्मवत् प्रतीयते । चक्रव्यूहस्य प्रत्येकं द्वारस्य‌‌ रक्षाम् एकः महारथी करोति ।

अस्य व्यूहस्य प्रयोगः महाभारतयुद्धकाले कौरवाणां प्रधानसेनापतिः आचार्यद्रोणः धर्मराजयुधिष्ठिरं बध्नातुम् अकरोत् । तदा अस्य भेदनसम्बन्धिज्ञानम् पाण्डवानाम् अर्जुनकृष्णप्रद्युम्नाभिमन्यवः एव जानन्ति स्म । अन्ये न जानन्ति स्म । परन्तु व्यूहरचनायाः अवसरे तत्र केवलम् अभिमन्युः एव उपस्थितः आसीत् ।

अभिमन्युः चक्रव्यूहः च

अभिमन्युः चक्रव्यूहभेदनसम्बद्धं ज्ञानं गर्भावस्थायाम् एव प्राप्तवान् आसीत् । अर्जुनः एकदा उत्तरां चक्रव्यूहस्य विषये बोधयन् आसीत् । तदा अभिमन्युः उत्तरायाः गर्भे असीत् । किञ्चिदनन्तरम् उत्तरा शयितवती अतः अभिमन्युः व्यूहात् निर्गमनस्य मार्गविषये ज्ञातुं न शक्तवान् । तस्मात् महाभारतयुद्धे रचिते अभिमन्युः प्रविश्य तस्य षट् द्वाराणि अभेदयत् किन्तु तस्य‌ सप्तमे द्वारे स्थिताः कौरवदलीयाः सर्वे महारथिनः धर्मविरुद्धत्वेन मिलित्वा तस्य हत्याम् अकुर्वन् ।

"https://sa.wikipedia.org/w/index.php?title=चक्रव्यूहः&oldid=452712" इत्यस्माद् प्रतिप्राप्तम्