"सदस्यः:Harshini1840280/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Removing Sri_chakra.png, it has been deleted from Commons by JuTa because: No source specified since 9 February 2020.
Replacing Adi_shankaracharya.jpg with File:Raja_Ravi_Varma_-_Sankaracharya.jpg (by CommonsDelinker because: file renamed, redirect linked from other project).
पङ्क्तिः १: पङ्क्तिः १:
[[File:Adi shankaracharya.jpg|thumb| श्री आदि शङ्कराचार्य:]]
[[File:Raja Ravi Varma - Sankaracharya.jpg|thumb| श्री आदि शङ्कराचार्य:]]





०५:२२, १४ जून् २०२० इत्यस्य संस्करणं

श्री आदि शङ्कराचार्य:



सौन्दर्यलहरी

'अहं ब्रम्हास्मि', 'तत् त्वम् असि' इति प्रपञ्चदाभ्याम् कथयित्व अद्वैत सिद्धान्तम् प्रतिपादितवन्त: श्री आदि शङ्कराचार्य:| सनातन धर्मस्य जगद्विख्यातुम् कारण कर्तार: श्री शाङ्कर:| केवलम् ३२ वर्ष जीवितावध्यौ समस्त भारतदेशेम् सन्चरम् कृत्वा श्री कृष्णस्य अद्वैत सिद्धान्तम् प्रतिपादितवन्त:, सनातन धर्माम् स्थपितवन्त:| श्री आदि शङ्करचार्या: भगवद् गीताया: भाष्यम्, उपनिषदाम् भाष्यम्, ब्रह्म सूत्र भाष्यमपि लिखितवन्त:|

श्री आदि शङ्कराचार्यस्य

  • जन्म:- ७८८ कालदि,केरला
  • पिता - शिवगुरु
  • माता - आर्याम्ब
  • गुरु - गोविन्द भगवत्पाद:
  • शिष्य:-पद्मपाद:, सुरेश्वरचार्य:,हस्तमालकचार्य:,तोतकाचार्य:
  • सिद्दान्त:- अद्वैत वेदान्त
  • योगदान:- विवेक चूडामणी, निर्वाण शतकम्,शिवानन्द लहरी,भावानि अश्तकम्, कनकधारा स्तोत्रम्, भाज गोविन्दम्,शिवमानस पूजा इत्यादय:


सौन्दर्यलहरी आदि शङ्करचार्यस्य प्रसिद्ध साहित्यम् अस्ति| षट् उपासना पद्धत्यौ महाशक्तिम् आराधितवान्| ललिता महात्रिपुरसुन्दरीम् उपासितुम् एक: पद्धति: 'शक्त:' इति अस्ति| सौन्दर्यलहरीम् पुष्पदन्त: तथा आदि शाङ्करचार्यय रचितुम् इति उल्लेख:| पुष्पदन्त: शङ्करचार्यस्य एकः शिष्य: | सौन्दर्यलहर्या: प्रथमो भाग आनन्द लहरी अस्ति| एतत् विध्यादिदेवता गणेशाय मेरू गिरौ स्थित्वा रचितवान् इति उल्लेखः अस्ति| गुरू गोविन्द भगवत्पादै: इदं ग्रहीत्व शाङ्कराचार्यः विरचितवान्| सौन्दर्यलहर्याम् १०३ श्लोका: ललितादेव्या: शक्तिम्, सौन्दर्यम्, माधुर्यम् च वर्णित:| सौन्दर्यलहरी तन्त्रस्य ग्रन्थ: अस्ति| श्री यन्त्र पूजनम् तथा उपासनम् विधानेन शत श्लोक रूपेण अस्ति| शत विभिन्न यन्त्राणि सन्ति| प्रत्येकस्मिन् श्लोके विविध तन्त्रेन् भक्तिम् समर्पयितुम् सौन्दर्यलहर्याम् अवर्णयत्|

हतिहास:

एकदा आदि शङ्कराचार्य: पार्वतिपरमेश्वरौ प्रार्थितुम् कैलास पर्वतम् जगाम्| तत्र परमेश्वर: पर्वती देवीम् वर्णनम् कृत्वा एक: तालपत्रे रचयित्वा शङ्कराय तत् तालपत्रम् दत्तवान्|प्रमुदित: शाङ्करः कैलासपर्वतात् निर्गमन समये नन्दि: शाङ्करस्य उपनिहितम् पत्रम् अक्षैप्त: अनन्तरम् तत् तालपत्रम् खन्दद्वयम् करोति | एकम् भागम् तस्य समीपम् उपनिहित: अपरम् भागम् शाङ्कराय आयच्छत्| क्रोधेन शाङ्कर: परमेश्वरस्य समीपम् गच्छति| परमेश्वरम् प्रति तत् वृत्तन्तम् कथयति | तत् समये स्मित वदन परमेश्वर: शङ्करम् प्रति "शङ्करा प्रतमोभग: एकदारभ्य एकचतवारिंशत् पर्यन्तम्(१-४१) मया रचितम्| परिशिष्ट ५९ श्लोकान् रचितुम् अज्नापितवान्|


द्वितियो भागे: यन्त्र,तन्त्र शक्तिशालिमन्त्रान् पुरातन विधिं वर्णयति| सृष्टे: विषयेपि वर्णितवन्त:| ४२-१०० श्लोक:आदि शाङ्कराचार्येण विरचित:|एतानि श्लोकानि शक्त्या: स्वरूपम् वर्णयति| समस्त शत श्लोकान् 'सौन्दर्यलहरी' इति कथयति|


[१] [२]

  1. References: https://en.wikipedia.org/wiki/Saundarya_Lahari
  2. https://www.speakingtree.in/blog/soundarya-lahari-700014