"कर्णः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सम्बद्धाः लेखाः using AWB
Replacing Anatomy_of_the_Human_Ear_en.svg with File:Anatomy_of_the_Human_Ear.svg (by CommonsDelinker because: file renamed, redirect linked from other project).
पङ्क्तिः २४: पङ्क्तिः २४:
[[File:2003-09-28 Human ear with piercing (macro).jpg|100px|thumb|'''मानवकर्णकुहरः''']][[File:Ear.jpg|left|100px|thumb|'''मानवसहजकर्णः''']]
[[File:2003-09-28 Human ear with piercing (macro).jpg|100px|thumb|'''मानवकर्णकुहरः''']][[File:Ear.jpg|left|100px|thumb|'''मानवसहजकर्णः''']]
कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः । अयं कर्णः इन्द्रियेषु अन्यतमः । कर्णः श्रवणेन्द्रियम् अस्ति । अयं कर्णः आङ्ग्लभाषायां Ear इति उच्यते ।
कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः । अयं कर्णः इन्द्रियेषु अन्यतमः । कर्णः श्रवणेन्द्रियम् अस्ति । अयं कर्णः आङ्ग्लभाषायां Ear इति उच्यते ।
[[File:Anatomy of the Human Ear en.svg|100px|thumb|'''श्रवणेन्द्रियव्यवस्थाभागाः''']]
[[File:Anatomy of the Human Ear.svg|100px|thumb|'''श्रवणेन्द्रियव्यवस्थाभागाः''']]
[[File:Conejo astronomo2 cropped.jpg|100px|thumb|'''शशकर्णौ''']][[File:Brahman Baby.jpg|100px|left|thumb|'''गोकर्णौ''']]
[[File:Conejo astronomo2 cropped.jpg|100px|thumb|'''शशकर्णौ''']][[File:Brahman Baby.jpg|100px|left|thumb|'''गोकर्णौ''']]
[[File:Tuft of hair.jpg|100px|thumb|'''मार्जालकर्णौ''']][[File:Elefant Tanzània.JPG|100px|left|thumb|'''गजस्य महाकर्णौ''']]
[[File:Tuft of hair.jpg|100px|thumb|'''मार्जालकर्णौ''']][[File:Elefant Tanzània.JPG|100px|left|thumb|'''गजस्य महाकर्णौ''']]

०९:४०, १७ जून् २०२० इत्यस्य संस्करणं

Ear
Human (external) ear
ल्याटिन् Auris
अङ्गक्रिया Auditory system
मानवकर्णकुहरः
मानवसहजकर्णः

कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः । अयं कर्णः इन्द्रियेषु अन्यतमः । कर्णः श्रवणेन्द्रियम् अस्ति । अयं कर्णः आङ्ग्लभाषायां Ear इति उच्यते ।

श्रवणेन्द्रियव्यवस्थाभागाः
शशकर्णौ
गोकर्णौ
मार्जालकर्णौ
गजस्य महाकर्णौ

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=कर्णः&oldid=453072" इत्यस्माद् प्रतिप्राप्तम्