"हैदर अली" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः ५: पङ्क्तिः ५:


=== शासनम् ===
=== शासनम् ===
[[File:Flag of Mysore Hyder Ali & TipuSultan.jpg|thumb|मैसुरु रज्यस्य ध्वजः]]
सः स्वस्य शासनकाले अङ्गलैः युद्धमकरोत्। मैसूरु राज्यस्य "[https://en.wikipedia.org/wiki/East_India_Company इस्ट् इन्दिया कम्पनि]" सह प्रथमः द्वितीयः च 'आङ्गल - मैसूरु' युद्धमकरोत्। अस्मिन् युद्धे लोहनिर्मितैः क्षेपणीनाम् उपयोगम् अकरोत्। तस्यैव शासन समये राज्यस्य आर्थिक अभिवृद्धिः अपि अभवत्। दक्षिणभारतस्य इतिहसे तस्य मुख्य पात्रम् स्मृीयते विद्वद्भिः। सः आङ्गलैः सह कृते युद्धार्थं फ़्रेङ्च देशीयैः सह मैत्रीं अकरोत्। सः 'आङ्गल - मैसूरु' युद्धाय फ़्रेङ्च सैन्यस्य सहयतां प्राप्नोति स्म। तस्य शासने सः सदा अन्यराज्यैः युद्धनिरतः आसीत्।


=== अन्यविशेषाः ===
=== अन्यविशेषाः ===

१६:३२, ३१ अक्टोबर् २०२० इत्यस्य संस्करणं

परिचयः

सञ्चिका:Hyder A.jpg

दज नमस्ते नमस्तुभ्यं नमोऽस्तु परमात्मने

शासनम्

अन्यविशेषाः

कतिचन जनैः सः मैसूरु राज्यस्य "नवाब्" इत्यपि स्मृतः। तस्य शासने प्रचलित मैसूरु राज्यस्य आर्थिकस्थितिः आङ्गलानां देशात् उत्तमः आसीत्। तस्य पुत्रस्य तिप्पु सुल्तानस्य शासनकाले अपि राज्यस्य आर्थिकस्थितिः अभिवर्धयन् आसीत्। क्री. श. १७८२ तमे वर्षे स्वस्य पृष्ठे जातस्य कर्करोगस्य कारणात् तस्य मृत्यु अभवत्।

"https://sa.wikipedia.org/w/index.php?title=हैदर_अली&oldid=455741" इत्यस्माद् प्रतिप्राप्तम्