"संस्कृतविश्वविद्यालयाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३: पङ्क्तिः ३:
=='''संस्कृतविश्वविद्यालयाः'''==
=='''संस्कृतविश्वविद्यालयाः'''==
:सम्प्रति भारते 16 संस्कृतविश्वविद्यालयाः सन्ति। ते यथा-
:सम्प्रति भारते 16 संस्कृतविश्वविद्यालयाः सन्ति। ते यथा-
#[[केन्द्रीयसंस्कृतविश्वविद्यालयः]] जनकपुरी, नवदेहली (देहली)
#केन्द्रीयसंस्कृतविश्वविद्यालयः, जनकपुरी, नवदेहली (देहली)
#राष्ट्रियसंस्कृतविद्यापीठम् , तिरुपतिः (आन्ध्रप्रदेशः)
#राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
#श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठम्, खट्वारियासरै, नवदेहली (दिल्ली)
#श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालयः, खट्वारियासरै, नवदेहली (दिल्ली)
#कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार)
#कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार)
#कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, रामटेक , नागपुरजिल्ला (महाराष्ट्रम्)
#कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, रामटेक , नागपुरजिल्ला (महाराष्ट्रम्)
#श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओडिशा)
#श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओड़िशा)
#जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थानम)
#जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थानम्)
#संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेश:)
#संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेशः)
#सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरात)
#सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरात्प्रदेशः)
#उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वार ( )
#उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वारः (उत्तराखण्डः)
#श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
#श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
#महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेश:)
#महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेशः)
#श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलाः)
#श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलप्रदेशः)
#चन्दरशेखरसंस्कृतविश्ववद्यालयः, काञ्चीपुरम् (तमिलनाडु)
#चन्दरशेखरसंस्कृतविश्ववद्यालयः, काञ्चीपुरम् (तमिलनाडुप्रदेशः)
#कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु (कर्नाटकम् )
#कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु (कर्नाटकम्)
#कुमारभास्करवर्मसंस्कृत एवं प्राच्यविश्वविद्यलयः, नलबारि (अस्सोम् )
#कुमारभास्करवर्मसंस्कृत एवं प्राच्यविश्वविद्यलयः, नलबारि (अस्सोम्)


:अमीषां विश्वविद्यालयानां विषये इतोपि ज्ञातुं पश्यताम् - http://www.sanskrit.nic.in/sans.htm
:अमीषां विश्वविद्यालयानां विषये इतोपि ज्ञातुं पश्यताम् - http://www.sanskrit.nic.in/sans.htm

१५:११, ७ डिसेम्बर् २०२० इत्यस्य संस्करणं

संस्कृतविश्वविद्यालयाः संस्कृतमाध्यमेन विभिन्नानां विषयाणां ज्ञानप्रदातारः विश्वविद्यालयाः। प्राचीने भारते विश्वविद्यालयानां स्वरूपं भिन्नम् आसीत्, तेषां सञ्चालनपद्धतिः च भिन्ना आसीत्। आधुनिके भारते विद्यापीठस्य स्थानं विश्वविद्यालयेन स्वीकृतम्। अतः विश्वविद्यालय-शब्देन पुरातनानां विद्यापीठानां सङ्कल्पना तु स्वीक्रियते, परन्तु प्रणालिः न।

संस्कृतविश्वविद्यालयाः

सम्प्रति भारते 16 संस्कृतविश्वविद्यालयाः सन्ति। ते यथा-
  1. केन्द्रीयसंस्कृतविश्वविद्यालयः, जनकपुरी, नवदेहली (देहली)
  2. राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
  3. श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालयः, खट्वारियासरै, नवदेहली (दिल्ली)
  4. कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार)
  5. कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, रामटेक , नागपुरजिल्ला (महाराष्ट्रम्)
  6. श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओड़िशा)
  7. जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थानम्)
  8. संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेशः)
  9. सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरात्प्रदेशः)
  10. उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वारः (उत्तराखण्डः)
  11. श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
  12. महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेशः)
  13. श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलप्रदेशः)
  14. चन्दरशेखरसंस्कृतविश्ववद्यालयः, काञ्चीपुरम् (तमिलनाडुप्रदेशः)
  15. कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु (कर्नाटकम्)
  16. कुमारभास्करवर्मसंस्कृत एवं प्राच्यविश्वविद्यलयः, नलबारि (अस्सोम्)
अमीषां विश्वविद्यालयानां विषये इतोपि ज्ञातुं पश्यताम् - http://www.sanskrit.nic.in/sans.htm