"ऋषिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 
पङ्क्तिः १: पङ्क्तिः १:
'''ऋषिः''' अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति।
'''ऋषिः''' अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति।
एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । [[निरुक्तम्|निरुक्ते]] च विद्यमानाः ‘तद्येनास्तपस्यमानन् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कर्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।
एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । [[निरुक्तम्|निरुक्ते]] च विद्यमानाः ‘तद्येनास्तपस्यमानन् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादयः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कर्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।


'''[[कश्यपः|कश्यपो]][[अत्रिः|ऽत्रि]][[वसिष्ठः|र्वसिष्ठश्च]] [[विश्वामित्रः|विश्वामित्रो]]<nowiki/>ऽथ [[गौतमः]] । '''
'''[[कश्यपः|कश्यपो]][[अत्रिः|ऽत्रि]][[वसिष्ठः|र्वसिष्ठश्च]] [[विश्वामित्रः|विश्वामित्रो]]<nowiki/>ऽथ [[गौतमः]] । '''
पङ्क्तिः ७: पङ्क्तिः ७:


== पदकाराः ऋषयः'''[[वर्गः:प्राचीनगुरवः]] [[वर्गः:पौराणिकधार्मिकव्यक्तयः]] [[वर्गः:ऋषयः]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:सारमञ्जूषा अपेक्षते]] [[वर्गः:चित्रं योजनीयम्]]''' ==
== पदकाराः ऋषयः'''[[वर्गः:प्राचीनगुरवः]] [[वर्गः:पौराणिकधार्मिकव्यक्तयः]] [[वर्गः:ऋषयः]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:सारमञ्जूषा अपेक्षते]] [[वर्गः:चित्रं योजनीयम्]]''' ==
पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः [[ऋग्वेद]]<nowiki/>स्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम अात्रेयोऽस्ति। गाग्र्यः सामवेदस्य पदकारः अस्ति।
पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः [[ऋग्वेद]]<nowiki/>स्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम आत्रेयोऽस्ति। गार्ग्यः सामवेदस्य पदकारः अस्ति।


== सम्बद्धाः लेखाः ==
== सम्बद्धाः लेखाः ==

वर्तमाना आवृत्तिः ०८:३५, २६ डिसेम्बर् २०२० इति समये

ऋषिः अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति। एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानाः ‘तद्येनास्तपस्यमानन् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादयः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कर्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः

जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥

पदकाराः ऋषयः [सम्पादयतु]

पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः ऋग्वेदस्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम आत्रेयोऽस्ति। गार्ग्यः सामवेदस्य पदकारः अस्ति।

 सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऋषिः&oldid=457081" इत्यस्माद् प्रतिप्राप्तम्