"केशवमित्रः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 
पङ्क्तिः १: पङ्क्तिः १:
{{ Infobox settlement
{{ Infobox settlement
| name = केशवमित्रः
| name = केशवमित्रः
| image_skyline = Radha Enters the Bower of Govinda.jpg
| image_skyline =
| image_caption = केशवमित्रः
| image_caption = केशवमित्रः
}}
}}

वर्तमाना आवृत्तिः ०९:४६, ४ मार्च् २०२१ इति समये

केशवमित्रः


'स्थूलाक्षरैः युक्तः भागः'

केशवमित्रः (Keshavamitra) एकः संस्कृतस्य अलङ्कारिकः वर्तते । एतस्य कालः क्रिस्तशक १६ शताब्दः । एतेन

  1. अलङ्कारशेखरः
  2. अलङ्कारसर्वस्वम्
  3. काव्यरत्नम्

इत्यादयः ग्रन्थाः लिखिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=केशवमित्रः&oldid=458624" इत्यस्माद् प्रतिप्राप्तम्