"सदस्यसम्भाषणम्:Ssurab0221" इत्यस्य संस्करणे भेदः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
Replacing Microsoft_Office_2013_logo_and_wordmark.svg with File:Microsoft_Office_2013-2019_logo_and_wordmark.svg (by CommonsDelinker because: File renamed: Criterion 2 (meaningless or ambiguo
 
पङ्क्तिः १३: पङ्क्तिः १३:
}}
}}
==मैक्रोसोफ्ट प्रस्तु==
==मैक्रोसोफ्ट प्रस्तु==
[[सञ्चिका:Microsoft Office 2013 logo and wordmark.svg|लघुचित्रम्]]
[[सञ्चिका:Microsoft Office 2013-2019 logo and wordmark.svg|लघुचित्रम्]]





वर्तमाना आवृत्तिः १७:४६, ६ एप्रिल् २०२१ इति समये

मैक्रोसोफ्ट माक
Developer(s) मैक्रोसोफ्ट
Initial release  1, 1989; 34 years ago (1989-08-01)
Stable release 2016
Operating system माकOS
Classic Mac OS (discontinued)
Available in इङ्लिष, अराबिक, चैनीस (Simplified), चैनीस (Traditional), डच्, फ़्रेन्च, जर्मन, इटालियन, जापानीस, पोर्तुगीस, रष्यन्, स्पानीष, स्वीडिष

मैक्रोसोफ्ट प्रस्तु[सम्पादयतु]


अभिलेखाः अधिकतरं लेखनकार्याय प्र्युज्यन्ते किं तु प्र्स्तुतेः प्रयोगो मुख्यतया स्वविषयं कासुचित् सभादिषु प्रस्तुतीकर्तु भवति। अभिलेखाः मैक्रोसोफ्ट् शब्दे निर्मीयन्ते परं तु प्रस्तुतयः मैक्रोसोफ्ट् साराशे निर्मीयन्ते। अभिलेखे भवान् आवेदनपत्रं पुस्तकादीनि लेखितुर्हति किंतु प्रस्तुतौ उत्पादफलकं, शोधपत्रम् इत्यादीः व्यावसायिकप्रस्तुतीः सज्जीकर्तुमर्हति। मैक्रोसोफ्ट शब्दे मुख्यतया शब्दसंसाधनं प्रारुपणं च भवन्ति। मैक्रोसोफ्ट् सारांश्ः अधिकतरं व्यापारिककार्ये स्वीयां प्रस्तुतिं रुचिकररीत्या उपस्थापयितुं प्रयुज्यते। मैक्रोसोफ्ट्सारांशस्य आरम्भणाय कार्यपट्त्स्य आरम्भतुडुपे मुष्केन नोदनं करोतु। दुश्यपटे एका क्रियावली द्रक्ष्यपे।

अस्याः क्रियावम्याः इति विकल्पे मुषकसङकेतकम् आनयतु। दॄश्यपटे एका अपराऽपि क्रियावली द्र्क्ष्य्ते। सम्प्र्ति अस्याः क्रियावम्याः मैक्रोसोफ्टसारांश् इति विकल्पे मुषकेन नोदनं कॄते सारांशः अपावॄतो भविष्यति। पूर्वनिर्मितायाः सारांश प्र्स्तुते उदघाटनाय फलकक्रियावमीं नोदयतु। एकाऽपरा क्रियावली अपावृता भूत्वा आयास्यति। तस्यं क्रियावम्यां अपावृणु इति विकम्पं चिनोतु।

अधुनासंवादकोषस्यइतिकोषेस्वफलकस्यनामलिखतुअथचअपावृणुइतिकुडुपंनोदयतु।एवंभवतःफलकंअपावृतंभविष्यति।वयम्स्वीयांप्रस्तुतिंचक्रिकायांरक्षितुंशक्नुमः, एतदर्थअस्माभिःनिम्नसोपानानिचेतव्यानि।फलकक्रियावल्याःरक्षइतिविकल्पंचिनोतु। विकल्पेचितेएवएकंवातायनम्उद्घाटितंभविष्यति। अस्यवातायनस्यरक्षअन्तःइतिकोषेपुटकनामददातुयत्रभवान्प्रस्तुतिंरक्षितुंवान्चति सन्प्रति स्वप्रस्तुतेः नाम फलकनाम इति कोषे कृत्वा रक्ष इति कुडुपं नोदयतु।

मैक्रोसोफ्ट् सारांश्ः अधिकतरं व्यापारिककार्ये स्वीयां प्रस्तुतिं रुचिकररीत्या उपस्थापयितुं प्रयुज्यते। मैक्रोसोफ्ट्सारांशस्य आरम्भणाय कार्यपट्त्स्य आरम्भतुडुपे मुष्केन नोदनं करोतु। दुश्यपटे एका क्रियावली द्रक्ष्यपे। अस्याः क्रियावम्याः इति विकल्पे मुषकसङकेतकम् आनयतु। दॄश्यपटे एका अपराऽपि क्रियावली द्र्क्ष्य्ते। सम्प्र्ति अस्याः क्रियावम्याः मैक्रोसोफ्टसारांश् इति विकल्पे मुषकेन नोदनं कॄते सारांशः अपावॄतो भविष्यति। पूर्वनिर्मितायाः सारांश प्र्स्तुते उदघाटनाय फलकक्रियावमीं नोदयतु।

इत्थं भवतः प्रस्तुतिः रक्षता भविष्यति। यदा वयं नवप्रस्तुतिं रचयामः तदा प्रस्तुतिः साधारणरीत्या आरभते, तत्पश्चाद अस्यां अवसर्पिणीप्रदर्शनानि, वर्णः प्रभावः तथा च चित्रम् इत्यादीनि संयोजयितुं शक्यानि।

लक्ष्यः[सम्पादयतु]

वयं नैकरीत्या प्रस्तुतिं निर्मातुं शक्नुमः। अत्र त्रिसः प्रचलिताः रीतयः सन्ति याः प्रयुज्य वयं विविधाः प्रस्तुतीः रचयितुं शक्नुमः-

  • रिक्तप्रस्तुतिं प्रयुज्य।
  • स्वान्तर्वस्तुसौभिकं प्रयुज्य।
  • अभिकल्पप्रतिलेख्यं प्रयुज्य।

रिक्तप्रस्तुतेः प्राप्त्यर्थ निम्नविकल्पान् चिनोतु - फलकक्रियावलीं नोदयतु नोदने कृते एव् एका क्रियावली द्रक्ष्यते। नवम् इति विकल्पं नोदयतु। दृश्यपटे एकः इति संवादकोषः भविष्यति यस्मिन् रिक्तप्र्स्तुतिः इति विकल्पे नोदनं करोतु। अनया रीत्या एका नोदनं करोतु। अनया रीत्या एका नवीना रिक्तप्र्स्तुतिः उद्घाटिता भविष्यति।

स्वान्तर्वस्तुसौभिकं प्रयुज्य प्रस्तुतिरचनार्थम् - फलकक्रियावल्याः इति विकल्पं चिनोतु। सम्प्रति स्वान्तर्वस्तुसौभिकम् इति संवादकोषस्य अग्र् इति कुडुपं नोदयतु। प्रदत्तप्रस्तुतिप्रकारसुचितः प्रस्तुतिप्रकारं चित्वा इति कुदुपं नोदयतु।

उल्लेखानि[सम्पादयतु]

[१] [२]

  1. https://en.wikipedia.org/wiki/Microsoft_Office
  2. https://www.techopedia.com/definition/20737/microsoft-office
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Ssurab0221&oldid=459017" इत्यस्माद् प्रतिप्राप्तम्