"सदस्यः:Anagha Rao 1910479/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रवर्तमानम्)
Removing Marketing_2_चित्रः_.png, it has been deleted from Commons by Hedwig in Washington because: Copyright violation: not own work. The same images can be found on the we
पङ्क्तिः १२: पङ्क्तिः १२:


[[सञ्चिका:Marketing चित्रः .png|लघुचित्रम्]]
[[सञ्चिका:Marketing चित्रः .png|लघुचित्रम्]]

[[सञ्चिका:Marketing 2 चित्रः .png|लघुचित्रम्]]


https://www.cyberclick.net/marketing
https://www.cyberclick.net/marketing

०१:०७, ९ एप्रिल् २०२१ इत्यस्य संस्करणं

विपणीक्रियः | Marketing

विपणीक्रियः वाणिज्य मार्गस्य प्रधान चरणः भवति | विपणीक्रियः उपक्रीणाति - विक्रीणाति कार्यः च भवति | विपणीक्रियः विस्तीर्ण सर्वत्र भवति | अन्तः २०१७, तद् ‘न्यू यॊर्क् तैम्स्’ विपणीक्रियः येवम् अर्थम् इति वदति विपणीक्रियः दृश्यते कला कथाः यदि जनाः धनस्यूतः धनं विलम्बयति मार्गं | एवम् प्राथमिकः भावनाः कस्यचित् व्यापार रचनाः, वाणिज्यः इति | विपणीक्रियः नाना प्रकाराः भवति - तदा बि २ बि विपणीक्रियः, बि २ सि विपणीक्रियः, सि २ सि विपणीक्रियः, सि २ बि विपणीक्रियः अस्ति | विपणीक्रियाभिमुख्यः प्रधानः भवति | विपणीक्रियः द्वि प्रकारं भवति - विपणीक्रियः सम्शोधनः च विपणि सम्शोधनः | एतत् जनाः विपणीक्रियः कुर्वन्ति तत् विपणिक्रियाः जनाः इति अस्ति | विपणीक्रिय पदः व्यापार क्रियः सञ्जातः भवति |

विपणीक्रियः सर्वेब्यः राजेभ्यः - विदेशेषु प्रथयति | एतद् श्लोकः, धनं मार्गे विचारः प्रवर्तति इति | विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । १ परलोके धनं धर्मः शीलं तु निखिलं धनम् ॥ २

सामाजिकः विपणनः - सामाजिकः विपणनः तस्य ग्राहाकस्य संतुष्टः कृतज्ञं च भवति; सामाजिकः हितधारकः कर्मचारियाः, ग्राहकाः तत् स्थानीयः समुदायां कृतज्ञं भवति। विपणीक्रियः वाणिज्यस्य प्रस्तावः संगठनात्मकः उद्देश्यकं पूरम् करोतु इति | तस्य क्रियः - उत्पादाभिमुख्यः, विपणनाभिमुख्यः, ग्राहिकाभिमुख्यः, संस्थाभिमुख्यः, आपणभिमुख्यः च भवति | विपणीक्रियः शिक्षिताम् - विद्यां ददति | विपणीक्रियः - मिश्रणं एतत् मूलवर्गाम् भवति | संवर्धना - मिश्रणं, विपणीक्रियस्य मूलं अस्ति |

सञ्चिका:Marketing चित्रः .png


https://www.cyberclick.net/marketing https://www.investopedia.com/terms/m/marketing.asp#:~:text=Marketing%20refers%20to%20activities%20a,on%20behalf%20of%20a%20company.