"सदस्यसम्भाषणम्:Viswaprabha" इत्यस्य संस्करणे भेदः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
 
पङ्क्तिः ५२: पङ्क्तिः ५२:


सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन '''सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति''' । अतः अहं विनतिं कुर्वन् अस्मि यत्, '''"[[विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम्]] एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु"''' इति । <span style="border:3px dashed DarkOrange;"><span style="color:green;">ॐ</span>[[योजकः:NehalDaveND|<u>'''<span style="color:orange;">NehalDaveND</span>'''</u>]] ([[योजकसम्भाषणम्:NehalDaveND|<span style="color:blue;">✉✉</span>]]) </span> ११:३२, २० जुलाई २०१४ (UTC)
सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन '''सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति''' । अतः अहं विनतिं कुर्वन् अस्मि यत्, '''"[[विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम्]] एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु"''' इति । <span style="border:3px dashed DarkOrange;"><span style="color:green;">ॐ</span>[[योजकः:NehalDaveND|<u>'''<span style="color:orange;">NehalDaveND</span>'''</u>]] ([[योजकसम्भाषणम्:NehalDaveND|<span style="color:blue;">✉✉</span>]]) </span> ११:३२, २० जुलाई २०१४ (UTC)

== New support group for '''all ancient language communities''' ==

===Hi {{ping| Viswaprabha}}, some of us are trying to set up a Wikimedia User Group to promote the use of Ancient Languages on Wikimedia. We are [[:meta:ALPES Ancient Language Promotion, Education and Support|ALPES Ancient Language Promotion, Education and Support]] – and would really value some strong links with the group writing Sanskrit. --[[User:JimKillock|JimKillock]] ([[User talk:JimKillock|चर्चा]]) १८:०२, १७ सेप्टेम्बर् २०२१ (UTC)

वर्तमाना आवृत्तिः १८:०२, १७ सेप्टेम्बर् २०२१ इति समये

{{subst:CFDNote|1=वर्गः:०१.अर्जुनविषादयोगः}} Viswaprabha (चर्चा) ००:२४, ३० नवम्बर् २०११ (UTC)

You have new messages at Shubha's talk page. Please see.शुभा (चर्चा) ११:१९, ३० नवम्बर् २०११ (UTC)
Dear Sir, Thank you for your concern for sa-wikipedia.. I usually work in sa-wikisource only.. I rarely come here.. However I see that Shubha bhagini is taking care of it.. That should be sufficient... Abhirama (चर्चा) ११:२८, ३० नवम्बर् २०११ (UTC)

Thank you for the quick response. :-) Viswaprabha (चर्चा) ११:३२, ३० नवम्बर् २०११ (UTC)

धन्यवादः[सम्पादयतु]

अहं बहोः कालात् भगवद्गीताश्लोकेभ्यः फलक-निर्माणार्थं चिन्तयामि स्म परन्तु समयाभावात् कर्तुं नापारयम्। अद्य भवता तत् कृतम्, तदर्थं धन्यवादं ज्ञापयामि। नमोनमः। -Hemant wikikosh (चर्चा) ०६:३५, २ दशम्बर् २०११ (UTC)

एवं श्रृत्वा अहं च अतीव कृतार्थवान् । :)

Please go ahead with your targets. This would be of great help to Sanskrit language. I'll suggest you whenever needed. Thanks. -Hemant wikikosh (चर्चा) ०९:४६, २ दशम्बर् २०११ (UTC)
Whenever you get time, please also see existing Infoboxes on this wiki, and try to make at least essential infoboxes for this wiki. You can also show templates made by you on a subpage of your userpage, this will document your work as well as allow me review them easily. -Hemant wikikosh (चर्चा) ११:०६, २ दशम्बर् २०११ (UTC)

नूतनः सन्देशः[सम्पादयतु]

You have new messages at Shubha's talk page. Please see. शुभा (चर्चा) ०७:१३, ३ दशम्बर् २०११ (UTC)

{{subst:CFDNote|1=वर्गः:०८. अक्षरब्रह्मयोगः}} Viswaprabha (चर्चा) १८:१६, ६ दशम्बर् २०११ (UTC)

Hello! Why is removing interwiki? Example: [२] Pedroca cerebral (चर्चा) ११:०३, १० दशम्बर् २०११ (UTC)

What is ur conjecture...?[सम्पादयतु]

I have noticed that some previously corrected interface msgs have again changed to older versions e.g. - प्राग्दृश्यं दर्श्यताम् (show preview) again to प्राग्दृश्यं दर्शयतु। Moreover there is no clue of older version in interface msgs list either (caution:link is a big page). I think this has happened after enabling of webfonts (so that some refreshing of msgs has taken place). What do u think could be the reason? -Hemant wikikosh (चर्चा) १४:१९, १५ दशम्बर् २०११ (UTC)

Hi Viswa, really glad to see you over here; its great to have you on board :) I had a small comment actually; I saw you requested deletion of this and this. I think its better you redirect to proper article instead of requesting deletion. Or is there some particular reason for your request? :) Thanks, Rao7Talk २०:०७, १५ डिसेम्बर् २०११ (UTC)[उत्तर दें]

नमांसि Viswaprabha. You have new messages at विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#.2AImportant.2A_Change_of_logo.
Message added १८:३९, २० दशम्बर् २०११ (UTC). You can remove this notice at any time by removing the {{Talkback}} or {{Tb}} template.

Rao7Talk १८:३९, २० दशम्बर् २०११ (UTC)

प्रतिभाषणं कुरु[सम्पादयतु]

नमांसि Viswaprabha. You have new messages at विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#A_new_logo_for_consideration.
Message added १५:०६, २१ दशम्बर् २०११‎१ (UTC). You can remove this notice at any time by removing the {{Talkback}} or {{Tb}} template.

--नवीनशङ्करः (चर्चा) १५:१८, २१ दशम्बर् २०११ (UTC)

link=सदस्यसम्भाषणम्: [१]
link=सदस्यसम्भाषणम्: [१]
नमांसि Viswaprabha. You have new messages at [[सदस्यसम्भाषणम्: [३] |सदस्यसम्भाषणम्: [४]]].
Message added १०:५१, २७ दशम्बर् २०११ (UTC). You can remove this notice at any time by removing the {{Talkback}} or {{Tb}} template.


Abhirama (चर्चा) १०:५१, २७ दशम्बर् २०११ (UTC)

Viswa, I have almost finished with Uncategorised pages. At the end there are some 32 Geeta pages. I think these are for deletion (at the end ?). What to do with these ? And also please guide me for next steps. Thank you. शुभा (चर्चा) १०:०४, ३० दशम्बर् २०११ (UTC)

विचारमण्डपम्[सम्पादयतु]

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । - Shubha (चर्चा) ०५:१८, ३ मार्च् २०१४ (UTC)[उत्तर दें]

धन्यवादः । कृपया अत्र अपि लिख्यताम् । - Shubha (चर्चा) ०७:१९, ३ मार्च् २०१४ (UTC)[उत्तर दें]

ज्ञ त्र क्ष श्र इत्येषां कृते short key.....[सम्पादयतु]

https://sa.wikipedia.org/wiki/विकिपीडिया:विचारमण्डपम्_(तान्त्रिककार्यम्)#.E0.A4.9C.E0.A5.8D.E0.A4.9E_.E0.A4.A4.E0.A5.8D.E0.A4.B0_.E0.A4.95.E0.A5.8D.E0.A4.B7_.E0.A4.B6.E0.A5.8D.E0.A4.B0_.E0.A4.87.E0.A4.A4.E0.A5.8D.E0.A4.AF.E0.A5.87.E0.A4.B7.E0.A4.BE.E0.A4.82_.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A5.87_short_key..... अत्र स्वाभिप्रायं ददातु । NehalDaveND (✉✉) ०६:०८, १७ मई २०१४ (UTC)

लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:३२, २० जुलाई २०१४ (UTC)

New support group for all ancient language communities[सम्पादयतु]

===Hi @Viswaprabha:, some of us are trying to set up a Wikimedia User Group to promote the use of Ancient Languages on Wikimedia. We are ALPES Ancient Language Promotion, Education and Support – and would really value some strong links with the group writing Sanskrit. --JimKillock (चर्चा) १८:०२, १७ सेप्टेम्बर् २०२१ (UTC)[उत्तर दें]

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Viswaprabha&oldid=462102" इत्यस्माद् प्रतिप्राप्तम्