"पुनर्भवा नदी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
1
 
पङ्क्तिः १: पङ्क्तिः १:
पुनर्भवा नदी बांलादेश-भारतयोः एका आन्तःसीमन्तनदी विद्यते। एषा बांलादेशस्य उत्तर-पश्चिमा़ञ्चलस्य दिनाजपुरजेलायाः एवञ्च पश्चिमवङ्गस्य दक्षिणदिनाजपुरजेलायाः एका नदी। नद्याः दैर्घ्यंं २२३ किमिपरिमितम्, प्रस्थं १०२ मि एवञ्च अस्याः नद्याः प्रकृतिः सर्पिलाकारा विद्यते। बांलादेशे जलोन्नयनपरिषद् उत पाउवो-द्वारा पुनर्भवानद्याःप्रदत्तपरिचय दीयेते। उत्तर पश्चिमाञ्चलस्य नदी संख्या ७२।पुनर्भवा नदी उत्तरवङ्गस्य गुरूप्तपुर्णः नदी।  पुनर्भवा नद्याः उतपत्ति स्थल भवति उत्तरदिनाजपुर जेलायाः वीरगञ्ज उपजेलायाः शिवरामपुर।  इउनियनस्य विलाञ्चला मध्ये महानद्याः इति नान्माः आसीत्।पुनर्भवा नदी प्राचीन उतस भवति व्राम्भनपूरस्य वरेन्द्रभूमि। । दिनाजपुर शहरे पुनर्भवा नद्याः अववाहिका अवस्थिताः। इदानीम समये घाघरा, गावुरा, काँचाइ प्रभृति नद्याः पुनर्भवा नद्याः उपनदी  आसीत्। नद्याः गतिपथ उत्तरतः दक्षिणे पर्यन्तं विस्तृतम्। आत्राइतः किञ्चित दुरे पुनर्भवस्य उच्चतम गतिपथ अवस्थितः । दक्षिणे प्रवाहितम अनन्तरं पुनर्भवा नदी ढेपा नदी सह मिलतं जातम्। या करतोाया नद्याः शाखानदी अपि भवति। दिनाजपुर शहरस्य दक्षिणे तथा पश्चिम केन्द्रीय वरेन्द्रभूमिस्य मधये पुनर्भवा नद्याः प्रवाहितम जातम्।   पुनर्भवा नद्याः  प्रशस्तताः ३-८ कि मि । पुनर्भवा नद्याः चपाइगञ्जजेलायाः अन्तर्गत रहनपुरसय  दक्षिणे महानद्याः सहित मिलतं जातम्।  टाङ्गन नदी नदीविस्तृत  सुरक्षित भूमि अपि वर्तते, या पाददेशीय समभूमि प्रर्यन्तं विस्तृतं । कुलिक नद्याः तीरवर्तिभुमि लक्षिणीयभावे तरङ्गायितः। नागरनदी दिनाजपुरजेला पश्चिमे अवस्थितः।  पुनर्भवा नद्याः मध्ये जोयार-भाँटा नास्ति। पुनर्भवा नद्याः त्रय उपनदी भवन्ति। तद यथा- टाङ्गन नदी, कूलिकनदी, नागरनदी।
पुनर्भवा नदी बांलादेश-भारतयोः एका आन्तःसीमन्तनदी विद्यते। एषा बांलादेशस्य उत्तर-पश्चिमा़ञ्चलस्य दिनाजपुरजेलायाः एवञ्च पश्चिमवङ्गस्य दक्षिणदिनाजपुरजेलायाः एका नदी। नद्याः दैर्घ्यंं २२३ किमिपरिमितम्, प्रस्थं १०२ मि एवञ्च अस्याः नद्याः प्रकृतिः सर्पिलाकारा विद्यते। बांलादेशे जलोन्नयनपरिषद् उत पाउवो-द्वारा पुनर्भवानद्याःप्रदत्तपरिचय दीयेते। उत्तर पश्चिमाञ्चलस्य नदी संख्या ७२।पुनर्भवा नदी उत्तरवङ्गस्य गुरूप्तपुर्णः नदी।  पुनर्भवा नद्याः उतपत्ति स्थल भवति उत्तरदिनाजपुर जेलायाः वीरगञ्ज उपजेलायाः शिवरामपुर।  इउनियनस्य विलाञ्चला मध्ये महानद्याः इति नान्माः आसीत्।पुनर्भवा नदी प्राचीन उतस भवति व्राम्भनपूरस्य वरेन्द्रभूमि। । दिनाजपुर शहरे पुनर्भवा नद्याः अववाहिका अवस्थिताः। इदानीम समये घाघरा, गावुरा, काँचाइ प्रभृति नद्याः पुनर्भवा नद्याः उपनदी  आसीत्। नद्याः गतिपथ उत्तरतः दक्षिणे पर्यन्तं विस्तृतम्। आत्राइतः किञ्चित दुरे पुनर्भवस्य उच्चतम गतिपथ अवस्थितः । दक्षिणे प्रवाहितम अनन्तरं पुनर्भवा नदी ढेपा नदी सह मिलतं जातम्। या करतोाया नद्याः शाखानदी अपि भवति। दिनाजपुर शहरस्य दक्षिणे तथा पश्चिम केन्द्रीय वरेन्द्रभूमिस्य मधये पुनर्भवा नद्याः प्रवाहितम जातम्।   पुनर्भवा नद्याः  प्रशस्तताः ३-८ कि मि । पुनर्भवा नद्याः चपाइगञ्जजेलायाः अन्तर्गत रहनपुरसय  दक्षिणे महानद्याः सहित मिलतं जातम्।  टाङ्गन नदी नदीविस्तृत  सुरक्षित भूमि अपि वर्तते, या पाददेशीय समभूमि प्रर्यन्तं विस्तृतं । कुलिक नद्याः तीरवर्तिभुमि लक्षिणीयभावे तरङ्गायितः। नागरनदी दिनाजपुरजेला पश्चिमे अवस्थितः।  पुनर्भवा नद्याः मध्ये जोयार-भाँटा नास्ति। पुनर्भवा नद्याः त्रय उपनदी भवन्ति। तद यथा- टाङ्गन नदी, कूलिकनदी, नागरनदी।

== सम्बद्धाः लेखाः ==

* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[क्रीडाः]]

वर्तमाना आवृत्तिः १०:५२, ७ डिसेम्बर् २०२१ इति समये

पुनर्भवा नदी बांलादेश-भारतयोः एका आन्तःसीमन्तनदी विद्यते। एषा बांलादेशस्य उत्तर-पश्चिमा़ञ्चलस्य दिनाजपुरजेलायाः एवञ्च पश्चिमवङ्गस्य दक्षिणदिनाजपुरजेलायाः एका नदी। नद्याः दैर्घ्यंं २२३ किमिपरिमितम्, प्रस्थं १०२ मि एवञ्च अस्याः नद्याः प्रकृतिः सर्पिलाकारा विद्यते। बांलादेशे जलोन्नयनपरिषद् उत पाउवो-द्वारा पुनर्भवानद्याःप्रदत्तपरिचय दीयेते। उत्तर पश्चिमाञ्चलस्य नदी संख्या ७२।पुनर्भवा नदी उत्तरवङ्गस्य गुरूप्तपुर्णः नदी।  पुनर्भवा नद्याः उतपत्ति स्थल भवति उत्तरदिनाजपुर जेलायाः वीरगञ्ज उपजेलायाः शिवरामपुर।  इउनियनस्य विलाञ्चला मध्ये महानद्याः इति नान्माः आसीत्।पुनर्भवा नदी प्राचीन उतस भवति व्राम्भनपूरस्य वरेन्द्रभूमि। । दिनाजपुर शहरे पुनर्भवा नद्याः अववाहिका अवस्थिताः। इदानीम समये घाघरा, गावुरा, काँचाइ प्रभृति नद्याः पुनर्भवा नद्याः उपनदी  आसीत्। नद्याः गतिपथ उत्तरतः दक्षिणे पर्यन्तं विस्तृतम्। आत्राइतः किञ्चित दुरे पुनर्भवस्य उच्चतम गतिपथ अवस्थितः । दक्षिणे प्रवाहितम अनन्तरं पुनर्भवा नदी ढेपा नदी सह मिलतं जातम्। या करतोाया नद्याः शाखानदी अपि भवति। दिनाजपुर शहरस्य दक्षिणे तथा पश्चिम केन्द्रीय वरेन्द्रभूमिस्य मधये पुनर्भवा नद्याः प्रवाहितम जातम्।   पुनर्भवा नद्याः  प्रशस्तताः ३-८ कि मि । पुनर्भवा नद्याः चपाइगञ्जजेलायाः अन्तर्गत रहनपुरसय  दक्षिणे महानद्याः सहित मिलतं जातम्।  टाङ्गन नदी नदीविस्तृत  सुरक्षित भूमि अपि वर्तते, या पाददेशीय समभूमि प्रर्यन्तं विस्तृतं । कुलिक नद्याः तीरवर्तिभुमि लक्षिणीयभावे तरङ्गायितः। नागरनदी दिनाजपुरजेला पश्चिमे अवस्थितः।  पुनर्भवा नद्याः मध्ये जोयार-भाँटा नास्ति। पुनर्भवा नद्याः त्रय उपनदी भवन्ति। तद यथा- टाङ्गन नदी, कूलिकनदी, नागरनदी।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पुनर्भवा_नदी&oldid=463417" इत्यस्माद् प्रतिप्राप्तम्