"संस्कृत-दिवसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारते प्रतिवर्षं श्रावणी पूर्णिमा अवसरे संस्कृत दिवसं निर्मान्ति । श्रावणी पूर्णिमा अर्थात् रक्षा बन्धनं ऋषिणां स्मरणं पूजनं समर्पणं दिवसं च मानयन्ति । वैद... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १३: पङ्क्तिः १३:


संस्कृतभाषायाः प्रचारः प्रसारः भवतु ।
संस्कृतभाषायाः प्रचारः प्रसारः भवतु ।

[[वर्गः:संस्कृतभाषा]]

०८:१९, २५ डिसेम्बर् २०२१ इत्यस्य संस्करणं

भारते प्रतिवर्षं श्रावणी पूर्णिमा अवसरे संस्कृत दिवसं निर्मान्ति । श्रावणी पूर्णिमा अर्थात् रक्षा बन्धनं ऋषिणां स्मरणं पूजनं समर्पणं दिवसं च मानयन्ति । वैदिक साहित्ये श्रावणी इति वदन्ति स्म । एतस्मिन् दिने गुरुकुलेषु वेदाध्ययानात् पूर्वं यज्ञोपवीतधारणं कारयन्ति । अयं संस्कारः उपनयनसंस्कारः उपाकर्म संस्कारः वा उच्यते । एतस्मिन् दिने जनाः पुरातनं यज्ञोपवीतं परिवर्तयन्ति । ब्राह्मणानां यजमानाः रक्षासूत्रं बन्धन्ति । ऋषयः एव संस्कृत साहित्यस्य आदि स्रोतारः अतः श्रावणी पूर्णिमा ऋषि पर्व अतः सस्कृत दिवस रूपेण निर्मान्ति । राज्ये तथा जनपदेषु संस्कृत दिवसस्य आयोजनं कुर्वन्ति । एतस्मिन् अवसरे संस्कृत-कवि-सम्मेलनं, लेखक-गोष्ठी, छात्राणां भाषणानि तथा श्लोक उच्चारणादि कार्यक्रमानां आयोजनं कुर्वन्ति, संस्कृत विद्यार्थिनः कवयः लेखकाः च उचितं मञ्चं प्राप्ताः भवन्ति ।    

           १९६९ तमे वर्षे भारत सर्वकारस्य शिक्षा मन्त्रालयस्य आदेशेन केन्द्रीयस्तरेषु राज्यस्तरेषु च संस्कृत दिवसं निर्मातुं निर्देशः कृतः । ततः सम्पूर्णे भारते संस्कृत दिवसं श्रावण पूर्णिमा दिने कुर्वन्ति ।

           एतस्य दिनस्य चयनं अतः कृतवन्तः प्राचीने भारते शिक्षण सत्रस्य आरम्भः भवति स्म । एतस्मिन् दिने वेदपाठस्य आरम्भः भवति स्म तथैव छात्राः शास्त्रस्य अध्ययनं प्रारम्भं कुर्वन्ति स्म । पौष मास पूर्णिमातः श्रावण मासस्य पूर्णिमापरियन्तं अध्ययनं पिहितं भवति स्म । प्राचीने काले पुनः श्रावण पूर्णिमातः पौष पूर्णिमापरियन्तं अध्ययनं भवति स्म ।

           वर्तमाने गुरुकुलेषु श्रावण पूर्णिमातः वेदाध्ययनस्य प्रारम्भः भवति । अतः एतत् दिनं संस्कृत दिवस रूपेण निर्मान्ति । अद्य श्वः देशे एव नापितु विदेशे अपि संस्कृत उत्सवं उत्साह रूपेण निर्मान्ति ।

           केन्द्रस्य राज्यस्य सर्वकारस्य योगदानं उल्लेखनीयं अस्ति । यस्मिन् सप्ताते संस्कृत दिवसः आगच्छति, सः सप्ताहः पूर्व वर्षेभ्यः संस्कृत सप्ताहः रूपेण निर्मितः भवति । सीबीएसई विद्यालयेषु देशे समस्तेषु विद्यालयेषु उत्साह रूपेण निर्मान्ति । उतराखण्डे संस्कृतं आधिकारिक भाषा रूपेण घोषिता अतः संस्कृत सप्ताहे प्रतिदिनं संस्कृत भाषायां बहवः कार्यक्रमाः प्रतियोगिताः च भवन्ति । संस्कृतस्य छात्र-छात्राः ग्रामेषु नगरेषु च शोभायात्राः कुर्वन्ति । संस्कृत दिवसः एवं संस्कृत सप्ताहं निर्मान्ति ।


उद्देश्यम्

संस्कृतभाषायाः प्रचारः प्रसारः भवतु ।

"https://sa.wikipedia.org/w/index.php?title=संस्कृत-दिवसः&oldid=463717" इत्यस्माद् प्रतिप्राप्तम्