"सङ्कृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ३: पङ्क्तिः ३:
संकृतिः [[वसिष्ठः|वसिष्ठस्य]] पौत्रः शक्तिमहर्षेः पुत्रः। प्रसङ्गेन शक्तिमहर्षिः [[पराशरऋषिः|पराशरमहर्षेः]] ([[वेदव्यासः|व्यासमहर्षेः]] पिता) पिता।
संकृतिः [[वसिष्ठः|वसिष्ठस्य]] पौत्रः शक्तिमहर्षेः पुत्रः। प्रसङ्गेन शक्तिमहर्षिः [[पराशरऋषिः|पराशरमहर्षेः]] ([[वेदव्यासः|व्यासमहर्षेः]] पिता) पिता।


संकृतिमहर्षेः विषये अधिकः न ज्ञायते। एतस्य नामा अवधूतो[[उपनिषद्|पनिषदि]] वर्तते यत्र भगवान् [[दत्तात्रेयः]] अवधूतस्य स्वरूपं संकृतिमहर्षिं कथयति।
संकृतिमहर्षेः विषये अधिकं न ज्ञायते। एतस्य नाम अवधूतो[[उपनिषद्|पनिषदि]] वर्तते यत्र भगवान् [[दत्तात्रेयः]] अवधूतस्य स्वरूपं संकृतिमहर्षिं कथयति।


सांकृत्यगोत्रः सांकृतगोत्रः च संकृतात् आगतौ इति अभिप्रायः।
सांकृत्यगोत्रः सांकृतगोत्रः च संकृतात् आगतौ इति अभिप्रायः।

वर्तमाना आवृत्तिः ११:३९, ५ जनवरी २०२२ इति समये

संकृतिः नामा ऋषिः संकृतिगोत्रस्य​ कुलपुरुषः। संकृतेः वंशः शाक्त्यः (शक्तेः गोत्रोत्पन्नः), सांकृत्यः(संकृतेः गोत्रोत्पन्नः), गौरिवितः (गौरिवितेः गोत्रोत्पन्नः) इति कथ्यते।

संकृतिः वसिष्ठस्य पौत्रः शक्तिमहर्षेः पुत्रः। प्रसङ्गेन शक्तिमहर्षिः पराशरमहर्षेः (व्यासमहर्षेः पिता) पिता।

संकृतिमहर्षेः विषये अधिकं न ज्ञायते। एतस्य नाम अवधूतोपनिषदि वर्तते यत्र भगवान् दत्तात्रेयः अवधूतस्य स्वरूपं संकृतिमहर्षिं कथयति।

सांकृत्यगोत्रः सांकृतगोत्रः च संकृतात् आगतौ इति अभिप्रायः।

"https://sa.wikipedia.org/w/index.php?title=सङ्कृतिः&oldid=463864" इत्यस्माद् प्रतिप्राप्तम्