"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''अस्माकं सेनाः'''
'''अस्माकं सेनाः'''

युद्धं किल भीषणं कृत्यं विश्व शान्त्यै भीतिप्रदं च किन्तु यदा कश्चिच्छ्शत्रुः राष्ट्रस्य अखन्दतां एकतां सर्वभोउमिकतम् च विनाशयितुम् इच्छति युद्धं अति आवशक्यं । राष्ट्ररक्षायै सेनया महत्वं सर्वे एव जानन्ति । भारतीय सैनिकायां शोउर्यम् साहसम् द्रुढसङ्कल्पश जगति पप्रसिद्धः । प्राचीनकालादेव भारते क्षत्रियाणां सैनिकानां च युद्धभूमौ युद्धं कुर्वतां प्रानत्यागः नितरां प्रश्चम्सितो वर्तते -
युद्धं किल भीषणं कृत्यं विश्व शान्त्यै भीतिप्रदं च किन्तु यदा कश्चिच्छ्शत्रुः राष्ट्रस्य अखन्दतां एकतां सर्वभोउमिकतम् च विनाशयितुम् इच्छति युद्धं अति आवशक्यं । राष्ट्ररक्षायै सेनया महत्वं सर्वे एव जानन्ति । भारतीय सैनिकायां शोउर्यम् साहसम् द्रुढसङ्कल्पश जगति पप्रसिद्धः । प्राचीनकालादेव भारते क्षत्रियाणां सैनिकानां च युद्धभूमौ युद्धं कुर्वतां प्रानत्यागः नितरां प्रश्चम्सितो वर्तते -


पङ्क्तिः ७: पङ्क्तिः ८:
आधुनिक शस्त्रशास्त्रैः सज्जाय अस्माकं सेनया गोउरवशलिनी परम्परा विद्यते । बहुवारं त्वया स्वशक्तेः गोउरवस्य च परिचयः प्रदत्तः । अस्माकं सैनिकाः सैन्यादिकारिनश्च नितरां कुशलाः साहसिनश्च व वव्यावहारिकद्रुष्टया अस्माकं सेन त्रिधा सङ्घटिता स्थालसेना वायुसेना जलसेना च ।
आधुनिक शस्त्रशास्त्रैः सज्जाय अस्माकं सेनया गोउरवशलिनी परम्परा विद्यते । बहुवारं त्वया स्वशक्तेः गोउरवस्य च परिचयः प्रदत्तः । अस्माकं सैनिकाः सैन्यादिकारिनश्च नितरां कुशलाः साहसिनश्च व वव्यावहारिकद्रुष्टया अस्माकं सेन त्रिधा सङ्घटिता स्थालसेना वायुसेना जलसेना च ।


स्थालसेना
'''''स्थालसेना'''''


स्थासेना बृहत्तमा वर्तते । सेनायां विभिन्नपदाधिकारिणे भवन्ति । अस्याः सर्वोच्च अधिकारी सेनापतिर्भवति व स्थल सेनायां दोन्गरा राजपूत मराठ जाट गोरखा सैनिकाः विरितायै अतीव प्रसिद्धाः ये निजप्राणानपि अविगणय्य राष्त्ररक्षायै सर्वदा तत्परास्तिश्टन्ति ।
स्थासेना बृहत्तमा वर्तते । सेनायां विभिन्नपदाधिकारिणे भवन्ति । अस्याः सर्वोच्च अधिकारी सेनापतिर्भवति व स्थल सेनायां दोन्गरा राजपूत मराठ जाट गोरखा सैनिकाः विरितायै अतीव प्रसिद्धाः ये निजप्राणानपि अविगणय्य राष्त्ररक्षायै सर्वदा तत्परास्तिश्टन्ति ।


वायुसेन
'''''वायुसेन'''''


वायुसेन अपि आधुनिककोपकरणैः सुसज्जिता विद्यते । वयुसेनायामपि अनेके पदाधिकारिणो भवन्ति । सर्वोच्च अधिकारी वायुसेनाध्यक्षः भवति । वायुयानेषु संलज्ञैः प्रक्षेप्णास्त्रे शत्रुषु प्रहारः क्रियते । अस्माकं रेदार व्यवस्थापि सुद्रुढा विध्यते ।
वायुसेन अपि आधुनिककोपकरणैः सुसज्जिता विद्यते । वयुसेनायामपि अनेके पदाधिकारिणो भवन्ति । सर्वोच्च अधिकारी वायुसेनाध्यक्षः भवति । वायुयानेषु संलज्ञैः प्रक्षेप्णास्त्रे शत्रुषु प्रहारः क्रियते । अस्माकं रेदार व्यवस्थापि सुद्रुढा विध्यते ।


जलसेना
'''''जलसेना'''''


जलसेनया व्यवस्थापि पुर्वपदेवास्ति । भारतस्य समीपे सुद्रुढा विशाला च जलसेना यस्यां बहूनि जलयानानि जलमग्नाः नौकाश्च सन्ति । विक्रान्त नामकः आधुनिको महान् युध्द्धपोतोपि वर्तते यत्र युगपदेव द्वादश जैट् इत्याख्यानि विमानानि अवतरीतुम् प्रभवन्ति । युद्धे जलसेनयापि निजं महत् कोउशलम् प्रदर्शितम् ।
जलसेनया व्यवस्थापि पुर्वपदेवास्ति । भारतस्य समीपे सुद्रुढा विशाला च जलसेना यस्यां बहूनि जलयानानि जलमग्नाः नौकाश्च सन्ति । विक्रान्त नामकः आधुनिको महान् युध्द्धपोतोपि वर्तते यत्र युगपदेव द्वादश जैट् इत्याख्यानि विमानानि अवतरीतुम् प्रभवन्ति । युद्धे जलसेनयापि निजं महत् कोउशलम् प्रदर्शितम् ।

१७:०७, ३ फेब्रवरी २०२२ इत्यस्य संस्करणं

अस्माकं सेनाः

युद्धं किल भीषणं कृत्यं विश्व शान्त्यै भीतिप्रदं च किन्तु यदा कश्चिच्छ्शत्रुः राष्ट्रस्य अखन्दतां एकतां सर्वभोउमिकतम् च विनाशयितुम् इच्छति युद्धं अति आवशक्यं । राष्ट्ररक्षायै सेनया महत्वं सर्वे एव जानन्ति । भारतीय सैनिकायां शोउर्यम् साहसम् द्रुढसङ्कल्पश जगति पप्रसिद्धः । प्राचीनकालादेव भारते क्षत्रियाणां सैनिकानां च युद्धभूमौ युद्धं कुर्वतां प्रानत्यागः नितरां प्रश्चम्सितो वर्तते -

द्वाविमौ पुरुषौ लोके सॊर्यमन्दलभोदिनौ । पारिव्रडू योगयुक्तश्च रणश्चभिमुखे हतः ।।

आधुनिक शस्त्रशास्त्रैः सज्जाय अस्माकं सेनया गोउरवशलिनी परम्परा विद्यते । बहुवारं त्वया स्वशक्तेः गोउरवस्य च परिचयः प्रदत्तः । अस्माकं सैनिकाः सैन्यादिकारिनश्च नितरां कुशलाः साहसिनश्च व वव्यावहारिकद्रुष्टया अस्माकं सेन त्रिधा सङ्घटिता स्थालसेना वायुसेना जलसेना च ।

स्थालसेना

स्थासेना बृहत्तमा वर्तते । सेनायां विभिन्नपदाधिकारिणे भवन्ति । अस्याः सर्वोच्च अधिकारी सेनापतिर्भवति व स्थल सेनायां दोन्गरा राजपूत मराठ जाट गोरखा सैनिकाः विरितायै अतीव प्रसिद्धाः ये निजप्राणानपि अविगणय्य राष्त्ररक्षायै सर्वदा तत्परास्तिश्टन्ति ।

वायुसेन

वायुसेन अपि आधुनिककोपकरणैः सुसज्जिता विद्यते । वयुसेनायामपि अनेके पदाधिकारिणो भवन्ति । सर्वोच्च अधिकारी वायुसेनाध्यक्षः भवति । वायुयानेषु संलज्ञैः प्रक्षेप्णास्त्रे शत्रुषु प्रहारः क्रियते । अस्माकं रेदार व्यवस्थापि सुद्रुढा विध्यते ।

जलसेना

जलसेनया व्यवस्थापि पुर्वपदेवास्ति । भारतस्य समीपे सुद्रुढा विशाला च जलसेना यस्यां बहूनि जलयानानि जलमग्नाः नौकाश्च सन्ति । विक्रान्त नामकः आधुनिको महान् युध्द्धपोतोपि वर्तते यत्र युगपदेव द्वादश जैट् इत्याख्यानि विमानानि अवतरीतुम् प्रभवन्ति । युद्धे जलसेनयापि निजं महत् कोउशलम् प्रदर्शितम् ।


एवं अस्माकं तिस्त्रोपि सेनाः महाकाल इव सन्नद्धाः सन्ति। अस्माकं सैनिका अनुशासनप्रियाः चरित्रसंपन्नाः राष्त्ररक्षायै बलिदानभावनया पूरितस्च। केवलं शस्त्रास्त्रैः उपकरणैश्च विजयः न प्राप्यते विजयाय साहसम् सुदृढं चरित्रं उद्धेष्यं प्रति समर्पणम् चापेक्षेतं भवति । तत् सर्वमास्माकम् सैनिकेषु विध्यते । अतः भारतीय सेना सर्वथा अजेया एव ।