"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''अस्माकं सेनाः'''


'''वैशाखी''''''Bold text'''
युद्धं किल भीषणं कृत्यं विश्व शान्त्यै भीतिप्रदं च किन्तु यदा कश्चिच्छ्शत्रुः राष्ट्रस्य अखन्दतां एकतां सर्वभोउमिकतम् च विनाशयितुम् इच्छति युद्धं अति आवशक्यं । राष्ट्ररक्षायै सेनया महत्वं सर्वे एव जानन्ति । भारतीय सैनिकायां शोउर्यम् साहसम् द्रुढसङ्कल्पश जगति पप्रसिद्धः । प्राचीनकालादेव भारते क्षत्रियाणां सैनिकानां च युद्धभूमौ युद्धं कुर्वतां प्रानत्यागः नितरां प्रश्चम्सितो वर्तते -


वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यः मेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते । यदा कृषकाः आवर्षम् उद्यमान् कुर्वन्ति तदैव वर्षान्ते सस्यानि परिपक्वानि भवन्ति । ततः परं तेषां कर्तनकार्यं कृत्वा विक्रयणार्थं प्रेषयन्ति । अन्ते सम्पूर्णवर्षस्य फलं प्राप्य विश्रान्तिम् अनुभवन्ति । वैशाखी-पर्व मूलरूपेण नूतनसस्यानाम् उत्सवः अस्ति । सस्येषु अपि विशेषतः 'रबी' इत्यस्य सस्यस्य उत्सवः । पञ्जाबराज्ये 'रबी' इत्यस्य खाद्यानि भवन्ति । तेषु चणकः, सर्षपः, एरण्डः इत्यादयः अस्यां ऋतौ उत्पाद्यन्ते ।
द्वाविमौ पुरुषौ लोके सॊर्यमन्दलभोदिनौ ।
पारिव्रडू योगयुक्तश्च रणश्चभिमुखे हतः ।।

आधुनिक शस्त्रशास्त्रैः सज्जाय अस्माकं सेनया गोउरवशलिनी परम्परा विद्यते । बहुवारं त्वया स्वशक्तेः गोउरवस्य च परिचयः प्रदत्तः । अस्माकं सैनिकाः सैन्यादिकारिनश्च नितरां कुशलाः साहसिनश्च व वव्यावहारिकद्रुष्टया अस्माकं सेन त्रिधा सङ्घटिता स्थालसेना वायुसेना जलसेना च ।

'''''स्थालसेना'''''

स्थासेना बृहत्तमा वर्तते । सेनायां विभिन्नपदाधिकारिणे भवन्ति । अस्याः सर्वोच्च अधिकारी सेनापतिर्भवति व स्थल सेनायां दोन्गरा राजपूत मराठ जाट गोरखा सैनिकाः विरितायै अतीव प्रसिद्धाः ये निजप्राणानपि अविगणय्य राष्त्ररक्षायै सर्वदा तत्परास्तिश्टन्ति ।

'''''वायुसेन'''''

वायुसेन अपि आधुनिककोपकरणैः सुसज्जिता विद्यते । वयुसेनायामपि अनेके पदाधिकारिणो भवन्ति । सर्वोच्च अधिकारी वायुसेनाध्यक्षः भवति । वायुयानेषु संलज्ञैः प्रक्षेप्णास्त्रे शत्रुषु प्रहारः क्रियते । अस्माकं रेदार व्यवस्थापि सुद्रुढा विध्यते ।

'''''जलसेना'''''

जलसेनया व्यवस्थापि पुर्वपदेवास्ति । भारतस्य समीपे सुद्रुढा विशाला च जलसेना यस्यां बहूनि जलयानानि जलमग्नाः नौकाश्च सन्ति । विक्रान्त नामकः आधुनिको महान् युध्द्धपोतोपि वर्तते यत्र युगपदेव द्वादश जैट् इत्याख्यानि विमानानि अवतरीतुम् प्रभवन्ति । युद्धे जलसेनयापि निजं महत् कोउशलम् प्रदर्शितम् ।


एवं अस्माकं तिस्त्रोपि सेनाः महाकाल इव सन्नद्धाः सन्ति। अस्माकं सैनिका अनुशासनप्रियाः चरित्रसंपन्नाः राष्त्ररक्षायै बलिदानभावनया पूरितस्च। केवलं शस्त्रास्त्रैः उपकरणैश्च विजयः न प्राप्यते विजयाय साहसम् सुदृढं चरित्रं उद्धेष्यं प्रति समर्पणम् चापेक्षेतं भवति । तत् सर्वमास्माकम् सैनिकेषु विध्यते । अतः भारतीय सेना सर्वथा अजेया एव ।

१७:३३, ३ फेब्रवरी २०२२ इत्यस्य संस्करणं

'वैशाखी'Bold text

वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यः मेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते । यदा कृषकाः आवर्षम् उद्यमान् कुर्वन्ति तदैव वर्षान्ते सस्यानि परिपक्वानि भवन्ति । ततः परं तेषां कर्तनकार्यं कृत्वा विक्रयणार्थं प्रेषयन्ति । अन्ते सम्पूर्णवर्षस्य फलं प्राप्य विश्रान्तिम् अनुभवन्ति । वैशाखी-पर्व मूलरूपेण नूतनसस्यानाम् उत्सवः अस्ति । सस्येषु अपि विशेषतः 'रबी' इत्यस्य सस्यस्य उत्सवः । पञ्जाबराज्ये 'रबी' इत्यस्य खाद्यानि भवन्ति । तेषु चणकः, सर्षपः, एरण्डः इत्यादयः अस्यां ऋतौ उत्पाद्यन्ते ।