"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:


अत एव समाजस्य, राष्ट्रस्य, स्वस्य चोन्नत्य अनुशासनपूर्वकं वर्तितव्यम्। वयं पश्यामो यत् अनुशासनकारणादेव अंगुलिगण्यैरपि आंग्लैः संसारे साम्राज्यं स्थापितम्। अनुशासनेनैव जापानसदृशम् लघु अपि राष्ट्रं महायुद्धविध्वंसं सोढ्वापि पुनः परमोत्कर्षशिखरमारूढम्।
अत एव समाजस्य, राष्ट्रस्य, स्वस्य चोन्नत्य अनुशासनपूर्वकं वर्तितव्यम्। वयं पश्यामो यत् अनुशासनकारणादेव अंगुलिगण्यैरपि आंग्लैः संसारे साम्राज्यं स्थापितम्। अनुशासनेनैव जापानसदृशम् लघु अपि राष्ट्रं महायुद्धविध्वंसं सोढ्वापि पुनः परमोत्कर्षशिखरमारूढम्।

<ref>पुस्तकः : सुबोध संस्कृत व्याकरण एवं रचना

लेखकः : डोo यशवन्त विष्ट </ref>

०६:५२, २२ एप्रिल् २०२२ इत्यस्य संस्करणं

सञ्चिका:Main-qimg-09c1e8109d0ac463ee9757f5f180418c.webp

अनुशासनम्

अनुशासनम्, व्यवस्थाया नियमस्य च नामान्तरम् अस्ति। सर्वस्मिन् जगति वयं नियमं प्रकृतेरनुशासनं वा पश्यामः। अतः एव वैदिकमन्त्रे उच्यते ‘सत्यं बृहदृतमुग्रं दीक्षा तपः पृथिवीं धारयन्ति’ इति। यानि तत्त्वानि पृथिवीं धारयन्ति तेषु ऋतस्य नियमस्यानुशासनस्य वा महत्त्वपूर्ण स्थानमस्ति। सूर्यः नियमतः उदेति, नियमतश्चास्तमेति, नियमतः एव ऋतवो भवन्ति, नियमत एव ग्रहनक्षत्राणि निश्चित मार्गे परिभ्रमन्ति, नो चेत् सर्वत्र महान् विप्लवः स्यात्। विचार्यतां यदि स्वेच्छया रविरपि कदाचित् प्रकाशेत न वा प्रकाशेत, यदि वा नद्यः स्वेच्छया जलं वहन्तु न वा वहन्तु तदा किं भवेत्। कदाचिद् यदि बहुषु वर्षेषु एकदापि अतिवृष्टिरनावृष्टिव भवति तदा जनानां कष्टानि असह्यानि जायन्ते, यदि पुनः कश्चिदपि क्रमः कदापि न स्यात् तह का दशा जायेत इति सुखम् अनुमातुं शक्यते।

एवमेव व्यक्तेः समाजस्य च जीवने ऽपि अनुशासनस्य अद्वितीयं महत्त्वं वर्तते। साफल्याय उन्नतये च अनुशासनम् अनिवार्यं भवति। यदि अस्माकं जीवने को 5 पि नियमो न स्यात् तदा वास्तविकी उन्नतिः शान्तिश्च न लभ्यते। कश्चित जनः केवलं धन कामयमानः रात्रौ वा दिवा वा न कदापि स्वपिति तदा किं धनेन सः सुखी भवति? तथैव यदि, समाजे सर्वे जनाः केवलं धनसंग्रहतत्पराः स्युस्तदा कथं चलेत् जीवनयात्रा। सर्वत्र हि तदा धनार्थं संघर्षः परस्परं घातप्रतिघाताश्च स्युः। आरक्षका अपि यदि नियमं नानुतिष्ठेयुः तदा चौराः स्वतन्त्रा भूत्वा स्वकार्य विदध्युः। प्रत्येक सैनिकः प्रतिपदं यदि साकं चलति, अन्योन्यसम्बद्धः च भवति, तदैव जीयन्ते युद्धानि।

अनुशासनविहीना सेना शस्त्रास्त्रसंयुता अपि असम्बद्धजनसम्म इव न कदापि विजयते, आत्मानमेव सा हन्ति। विद्यालयेऽपि यदि कश्चिद् नियमो न स्यात्, यदि कोऽप्यध्यापकः कामपि कक्षा कदापि कमपि विषयमध्यापयेत् स्वैरं तदा कश्चिदपि छात्रः किमप्यवगन्तुं न शक्नुयात्। अत एव समयविभागः क्रियते नियमपूर्वकं च अध्याप्यते येन सर्वेषां लाभः स्यात्। नियमत एव हि रेलयानानि चाल्यन्ते, अन्यथा प्रत्यहं संघट्टनदुर्घटनाः स्युः। अस्माकं शरीरेऽपि प्रकृत्या सर्वाण्यंगानि नियमपूर्वक कर्म कार्यन्ते। चिन्त्यतां यदि क्षणमपि हृदयं स्वप्यात् तदा शरीरस्य का ऽ वस्था भवेत्। समाजे ऽपि यस्य यत् कार्यं निर्धारितं तत् तेनैव कार्यं नो इतरेण। क्रीडायां प्रत्येक क्रीडकस्य स्थानं निश्चित भवति, यदि पुनरसौ स्वस्थानं परित्यज्य अन्यत् कुरुते, तदा प्रतिस्पर्धायां विजयो नावाप्यते।

अत एव समाजस्य, राष्ट्रस्य, स्वस्य चोन्नत्य अनुशासनपूर्वकं वर्तितव्यम्। वयं पश्यामो यत् अनुशासनकारणादेव अंगुलिगण्यैरपि आंग्लैः संसारे साम्राज्यं स्थापितम्। अनुशासनेनैव जापानसदृशम् लघु अपि राष्ट्रं महायुद्धविध्वंसं सोढ्वापि पुनः परमोत्कर्षशिखरमारूढम्।