"स्कन्दगुप्तः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) robot Adding: pt:Skanda Gupta de Magadha
(लघु) robot Adding: es:Skandagupta
पङ्क्तिः २३: पङ्क्तिः २३:
[[cs:Skandagupta]]
[[cs:Skandagupta]]
[[en:Skandagupta]]
[[en:Skandagupta]]
[[es:Skandagupta]]
[[fr:Skandagupta]]
[[fr:Skandagupta]]
[[mr:स्कंदगुप्त]]
[[mr:स्कंदगुप्त]]

१५:१५, २३ मे २०१० इत्यस्य संस्करणं

स्कन्दगुप्तः विक्रमादित्यः
कालः क्रि.पू ४५५-४६७
राज्याभिषेकः
पूर्वजः कुमारगुप्तःI महेन्द्रादित्यः
उत्तराधिकारी
राज्ञी
वंशः
वंशः गुप्त
पिता कुमारगुप्तःI महेन्द्रादित्यः
माता
परिवारः
भार्या(ः)
पुत्राः
दुहितारः

स्कन्दगुप्तः गुप्तवम्शे एकः महाराजः आसित्। सः गुप्तराज्यस्य अन्तिमः महान् सम्राट् आसीत्। सः अनेकान् कष्टान् अन्वभवत्। तस्य पितृराज्यकाले मध्यभारतवासिनः पुष्यामित्रान् अजयत्। ततः तेन पश्चिमोत्तरदिशायाः आगतवन्तः हूणाः जेतव्याः। सः हूणान् विजित्य यशः प्राप्तवान्। परन्तु एतत् युद्धम् राज्यस्य धनम् निर्गमयति स्म। एतस्मात् कारणात् एव गुप्तसाम्राज्यम् नष्टः अभवत् इति केचन इतिहासकाराः विश्वासम् कुर्वन्ति।

निष्काः

तस्य चतुर्विधाः निष्काः आसन्। ते धनुर्धरप्रकारः, राजारानीप्रकारः, छत्रप्रकारः अश्वारोहीप्रकारः च। रजतसिकासु अपि चतुर्विधाः आसन्। ते गरुडप्रकारः, ऋषभप्रकारः, वेदिकाप्रकारः मध्यदेशप्रकारः च।

"https://sa.wikipedia.org/w/index.php?title=स्कन्दगुप्तः&oldid=82369" इत्यस्माद् प्रतिप्राप्तम्