"बिन्दुसारः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) robot Adding: bg:Биндусара
(लघु) robot Adding: nn:Bindusara
पङ्क्तिः ४०: पङ्क्तिः ४०:
[[ko:빈두사라]]
[[ko:빈두사라]]
[[ml:ബിന്ദുസാരൻ]]
[[ml:ബിന്ദുസാരൻ]]
[[nn:Bindusara]]
[[pl:Bindusara]]
[[pl:Bindusara]]
[[pt:Bindusara]]
[[pt:Bindusara]]

१६:१०, ७ आगस्ट् २०१० इत्यस्य संस्करणं

बिन्दुसारः
कालः क्रि.पू ३९८ - २७२
राज्याभिषेकः
पूर्वजः चन्द्रगुप्तमौर्यः
उत्तराधिकारी
राज्ञी
वंशः
वंशः मौर्य
पिता चन्द्रगुप्तमौर्यः
माता दुर्धरा
परिवारः
भार्या(ः)
पुत्राः अशोकः सुसीमः च
दुहितारः

बिन्दुसारः द्वितीयः मौर्यसम्राट् आसीत्।(जन्म:३२०क्रि पू , राज्यकालम्ः२९८-२७२क्रि पू)। सः चन्द्रगुप्तमौर्यस्य पुत्रः आसीत्। तस्य द्वौ पुत्रौ आस्ताम्। ते सुसीमः अशोकः च। अशोकः उज्जयिन्याः प्रशासकः सुसिमः तक्षशीलायाः प्रशासकः च आस्ताम्। सः अमित्रघातकः अजातशत्रुः इत्यादीनि अभिधानानि अलभत। यवनाः तम् "amitrochates" वा "allitrochates" इति अकथयन्।

चरितम्

तस्य जननात् प्राक् स्वमाता अज्ञानेन विषधरभोजनम् खादितवती। अतः तम् रक्षितुम् चाणक्येन तस्याः गर्भम् कर्तितव्यम्। तदा रक्तबिन्दवः भूमौ पतिताः। अतः एव तस्य नाम बिन्दुसारः।

सः स्वपितुः मरणात् अनन्तरम् विशालम् राज्यम् लब्धवान्। अस्मिन् पश्चिमभारतम् उत्तरभारतम् पुर्वभारतम् दक्षिणभारतस्य केचन देशाः च अन्तर्भूताः। सः दक्षिणभारते षोडश राज्यान् विजितवान्। तस्य साम्राज्ये चोळपाण्ड्यचेरकलिङ्गदेशान् मुक्त्वा समस्तभारतम् अन्तर्भूतम्। चाणक्यः एव तस्य मुख्यमन्त्री अवर्तत।

अनेके यवनराजाः तस्य मित्राः आसन्। सेल्युकसाम्राज्यात् दैमाकस् नामकः तस्य सभाम् अभ्यागतवान्।

आसक्तयः

सः आजीविकः आसीत्। तस्य विविधाः आसक्तयः आसीत्। सः अंतियोकः नाम यवनराजम् तस्मै वटफलानि मधुरमदिरा एकः तत्वज्ञः च दातुम् अपृच्छत्।

"https://sa.wikipedia.org/w/index.php?title=बिन्दुसारः&oldid=87347" इत्यस्माद् प्रतिप्राप्तम्