"मगधः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २६: पङ्क्तिः २६:
[[Image:Sanchi2.jpg|thumb|250px|साञ्ची बौद्धधार्मिकस्थूपः]]
[[Image:Sanchi2.jpg|thumb|250px|साञ्ची बौद्धधार्मिकस्थूपः]]
===शुङ्गवंशः===
===शुङ्गवंशः===
क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथम् हत्वा शुङ्गवंशम् प्रतिष्ठितवान्।
क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथम् हत्वा शुङ्गवंशम् प्रतिष्ठितवान्। इदं राज्यम् क्रि.पू २६ तमे वर्षे नष्टम् अभवत्।

===कन्ववंशः===
===कन्ववंशः===
क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशं प्रतिष्ठितम्।
क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशं प्रतिष्ठितम्।

११:४१, ७ नवेम्बर् २०१० इत्यस्य संस्करणं

मगधः पूर्वभारते एकं राज्यं आसीत्‌। मगधदेशः षोडशानाम् महाजनपदानम् एकः अवर्तत। मगधदेशः अद्यतनास्य बिहारः आसित्। तस्य राजधानीनौ राजगृह‌ः पाटलीपुत्रः च आस्ताम् । अस्मात् देशात् एव जैनधर्मः बौद्धधर्मः च उद्भवतः स्म। भारतस्य सुवर्णकाले गणितम् विज्ञानम् ज्योतिशम् धर्मम् च अफुल्लन्।

मगधमहाजनपदः क्री.पू ४००-५००

भूगोलाधारः

मगधदेशः अद्यतनस्य पट्ना गया मण्डले पश्चिमबङ्गालप्रदेशम् च आसीत्। अस्य देशस्य सीमा उत्तरदिशि गङ्गा आसीत् पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः।

इतिहासः

एतद् एव बौद्ध्जैनमठानाम् जन्मस्थानम्। अत्र एव मौर्यगुप्तसाम्राज्ये आरभताम्। अस्मिन् देशे एव पुरातनलोकस्य ख्यातम् विश्वविद्यालयम् नालन्दा अपि अभवत्। अत्र पाळीभाषा अपि उपयुक्ता।

वंशावली

बृहद्रथवंशः

एतद्वंशः भारतेन बृहद्रथेन स्थपितम्। तस्य पुत्रः एव जरासन्धः अभवत्। जरासन्धः भीमेन हतः। एतत् वंशः सहस्रवर्षानि व्यराजन्त।

प्रद्योत्तवंशः

प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत्। तेषाम् संप्रदाये पुत्राः स्वपित्रान् हत्वा एव राजानः अभवन्। तेषाम् राज्यकाले मगधदेशे अपराधाः साधारणः आसन्। अतः एव जनाः प्रत्युच्छ्र्यते स्म। ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत्।

हर्यङ्कवंशः

हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्शे प्रतिष्टितम्। बिम्बिसारः एव मगधराज्यम् विचरति स्म। तस्य पुत्रः अजातशत्रुः तम् कारगारे क्षिप्त्वा राजा अभूत्। तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रः लोकस्य वरिष्ठः नगरोSभवत्।अनिरुद्धः स्वपितरम् उदयभद्रम् हत्वा राजा अभवत्।एतादृशम् एव स्वपुत्रः अपि राजा अभवत्। अतः विद्रोहम् अवर्तत।

शिशुनागवंशः

एतद्वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठितः। अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठितः।

नन्दवंशः

नन्दसाम्राज्यम्

अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत्। महापद्मनन्दः अष्टाशितिः वर्षानि जीवति स्म। नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः। अस्य वंशस्य अन्तिमः सम्राट् धननन्दः।

मौर्य साम्राज्यम्

अशोकस्य साम्राज्यम्

मौर्यवंशम् चन्द्रगुप्तमौर्येन प्रतिष्ठितम्। सः विशालराज्यम् प्राशासत। सः कंभोजपारसिकयवनराज्यान् अपि जितवान्। तस्य पुत्रः बिन्दुसारः आसीत्। तस्य पौत्रः एव महान् अशोक़। कलिङ्गयुद्धात् अनन्तरं अशोकः बौद्धद्धर्मं अहिंसां च गृहीतवान्। सः शिलाभिलेखनानि अपि स्थापितवान्।

साञ्ची बौद्धधार्मिकस्थूपः

शुङ्गवंशः

क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथम् हत्वा शुङ्गवंशम् प्रतिष्ठितवान्। इदं राज्यम् क्रि.पू २६ तमे वर्षे नष्टम् अभवत्।

कन्ववंशः

क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशं प्रतिष्ठितम्।

गुप्तवंशः

गुप्तराज्यकालम् भारतस्य सुवर्ण्कालम् इति कथ्यते । गुप्तवम्शः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायाम् कालिदासार्यभट्टवरहमिहीरविष्णुशर्मनादयः विद्वाम्सः अभसन्। मध्य-एशियहूणाः एतद् राज्यम् अनष्यन्।

नन्दवंशः

"https://sa.wikipedia.org/w/index.php?title=मगधः&oldid=95991" इत्यस्माद् प्रतिप्राप्तम्