"यमुनानदी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २: पङ्क्तिः २:
<gallery>
<gallery>
चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|यमुना देवी
चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|यमुना देवी

चित्रं:Example.jpg|Caption1

</gallery>
</gallery>
[[वर्गः:नदी]]
[[वर्गः:नदी]]

११:०५, १० नवेम्बर् २०१० इत्यस्य संस्करणं

यमुना गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति।सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च। [[File:DoabUnitedProvincesIGI1908.jpg|right|290px|thumb|यमुना

"https://sa.wikipedia.org/w/index.php?title=यमुनानदी&oldid=96193" इत्यस्माद् प्रतिप्राप्तम्