"उपवेदः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 
पङ्क्तिः ४: पङ्क्तिः ४:


==धनुर्वेदः==
==धनुर्वेदः==
यजुर्वेदस्योपवेदः धनुर्वेदः । एतस्य राजविद्या इत्यपि नामान्तरमस्ति । आयुधानां विविधवाहनानां च विवरणात्मकोऽयं वेदः । [[अङि्गरसः]] भारद्वाजस्य च ग्रन्थाः अत्र प्रामाणिकाः । यन्त्रसर्वसमिति बृहत्तमस्य ग्रन्थस्य एकदेशः भवति विमानशास्त्रम् । भरद्वाजस्य ग्रन्थे नारायणमुनिविरचिताया विमानचन्द्रिकायाः, शौनकरचितस्य व्योमयानतन्त्रस्य गर्गप्रणीतस्य यन्त्रकल्पस्य वाचस्पतिरचितस्य यानबिन्दोः अथ च अनेकानां ग्रन्थानां सूचनाः समुपलभ्यन्ते ।

==गान्धर्ववेदः==

१०:५५, १४ नवेम्बर् २०१० इत्यस्य संस्करणं

ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेदश्चेति चत्वारो वेदाः । तेषु एकैकमपि वेदमनुबध्य उपवेदाः विद्यन्ते । तथा च उपवेदाश्च चत्वारः सन्ति ।

आयुर्वेदः

तत्र ऋग्वेदस्योपवेदः आयुर्वेदः । अयं अथर्ववेदस्योपवेद इति केचिदभिप्रयन्ति । आधुनिकोपकरणानामसद्भावेऽपि निरीक्षणपरीक्षणैः शरीरघटनां ओषधीनां रासघटनां प्रभावञ्चावगत्य विरचितः आयुर्वेदः । आयुर्वेदाचार्याणां प्रम्परास्यु धन्वन्तरिः, चरकः, सुश्रुतः, वाग्भटः, नागार्जुनः इत्यादयः प्रातः स्मरणीयाः भवन्ति । मानुषाणामिव वृक्षमृगादीनामपि चिकित्सितानि पालकाप्यादिभिः कृतानि सन्ति । चिकित्सितस्याष्टविभागाः भवन्ति । ते च शल्म्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, वाजीकरणम् इति व्यपदिश्यन्ते ।

धनुर्वेदः

यजुर्वेदस्योपवेदः धनुर्वेदः । एतस्य राजविद्या इत्यपि नामान्तरमस्ति । आयुधानां विविधवाहनानां च विवरणात्मकोऽयं वेदः । अङि्गरसः भारद्वाजस्य च ग्रन्थाः अत्र प्रामाणिकाः । यन्त्रसर्वसमिति बृहत्तमस्य ग्रन्थस्य एकदेशः भवति विमानशास्त्रम् । भरद्वाजस्य ग्रन्थे नारायणमुनिविरचिताया विमानचन्द्रिकायाः, शौनकरचितस्य व्योमयानतन्त्रस्य गर्गप्रणीतस्य यन्त्रकल्पस्य वाचस्पतिरचितस्य यानबिन्दोः अथ च अनेकानां ग्रन्थानां सूचनाः समुपलभ्यन्ते ।

गान्धर्ववेदः

"https://sa.wikipedia.org/w/index.php?title=उपवेदः&oldid=96456" इत्यस्माद् प्रतिप्राप्तम्