अबुपर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मौण्ट् अबु

अबुपर्वतः
गिरिधाम
सूर्यास्तमानानन्तरं नक्कीसरोवरम्
सूर्यास्तमानानन्तरं नक्कीसरोवरम्
देशः भारतम्
राज्यम् राजस्थानराज्यम्
मण्डलम् सिरोही
Elevation
१,२२० m
Population
 (2011)
 • Total ३०,०००
 • Density ५०/km
Languages
 • Official हिन्दी
Time zone UTC+5:30 (IST)
PIN
307501
Telephone code +02974
Vehicle registration Rajashthan
टाड् राक्
नक्कीसरोवरं टाड् राक् च

राजस्थानराज्ये स्थितम् एतत् गिरिधाम एतत् प्राचीनकालादपि अतीव प्रसिद्धम् अस्ति । अत्र अनेके देवालयाः वीक्षणस्थानानि जैनवास्तुक्षेत्राणि च सन्ति । अरावळीपर्वतश्रेण्यां स्थितं १२०० मीटर् उन्नतं गिरिधाम एतत् Olympus of Rajastan इति च प्रसिद्धम् अस्ति । अबुपर्वतः २२ कि.मी दीर्घः ६ कि.मी विस्तृतः च । भारतीयजैनवास्तुशिल्पस्य अत्युन्नतम् उदाहरणमस्ति । पर्वते नक्कीसरोवरम् अस्ति । टोडराक् सनसेट् पायिण्ट् हनिमूनपायिण्ट् इत्यादि वीक्षणस्थानानि प्रवासिजनानाम् आनन्ददायकानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=अबुपर्वतः&oldid=359061" इत्यस्माद् प्रतिप्राप्तम्