अल्मोडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अल्मोड़ा

अल्मोड़ा
गिरिधाम
देशः  भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् अल्मोड़ा
Elevation
१,८०० m
Population
 (2011)
 • Total ६२१,९२७
 • Density १९८/km
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
पिन्
263601
Telephone code 91-5962
Vehicle registration UA-01
Sex ratio 1142 /
Climate Alpine (BSh) and Humid subtropical(Bsh) (Köppen)
Avg. annual temperature 28 – −-3 °से (82–37 °फ़ै)
Avg. summer temperature 28–12 °से (82–54 °फ़ै)
Avg. winter temperature 15 – −-3 °से (59–37 °फ़ै)
Website almora.nic.in

उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति अल्मोड़ामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अल्मोरानगरम् । हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति ।अल्मोड़ातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामी विवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तराखण्डराज्यतः कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते।

वाहनमार्गः[सम्पादयतु]

मथुरा-बरेली-काठगोदाम-अल्मोडादेहली-पन्तनगरम्-अल्मोडा इति वाहनमार्गः अस्ति । काठगोदाम ९० कि.मी. दूरं भवति । अल्मोरानगरी वसतिगृहणि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=अल्मोडा&oldid=429147" इत्यस्माद् प्रतिप्राप्तम्