ओष्ठः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ओष्ठः
मानबस्य औष्ठौ
ल्याटिन् labia oris
धमनिः inferior labial, superior labial
शिरा inferior labial, superior labial
स्नायुः frontal, infraorbital
चिकित्साशास्त्रीय-

शिर्षकम्

Lip

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=483610" इत्यस्माद् प्रतिप्राप्तम्