जाञ्जगीर-चम्पामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जाञ्जगीर-चम्पामण्डलम् (Janjgir–Champa District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जाञ्जगीर नगरम् ।

जाञ्जगीर-चम्पामण्डलम्
मण्डलम्
छत्तीसगढराज्ये जाञ्जगीर-चम्पामण्डलम्
छत्तीसगढराज्ये जाञ्जगीर-चम्पामण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ३,६३५ km
Population
 (२००१)
 • Total १६,२०,६३२
Website http://www.janjgir-champa.nic.in

भौगोलिकम्[सम्पादयतु]

जाञ्जगीर-चम्पामण्डलस्य विस्तारः ३६३५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं जाञ्जगीर-चम्पामण्डलस्य जनसङ्ख्या १६२०६३२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४२१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९१ अस्ति । अत्र साक्षरता ७३.७% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  1. चम्पा
  2. दभार
  3. जाञ्जगीर
  4. पामगढ
  5. सक्ति

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:छत्तीसगढ मण्डलाः