जैसलमेरदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जैसलमेरदुर्गम् सम्पाद्यते
Jaisalmer Quilla or Sonar Quila
Part of Jaisalmer State Rajputana
Jaisalmer district, Rajasthan
Jaisalmer Fort panorama
जैसलमेरदुर्गम् सम्पाद्यते is located in Rajasthan
जैसलमेरदुर्गम् सम्पाद्यते
जैसलमेरदुर्गम् सम्पाद्यते
अवस्थानम् २६°५४′४६″उत्तरदिक् ७०°५४′४५″पूर्वदिक् / 26.9127°उत्तरदिक् 70.9126°पूर्वदिक् / २६.९१२७; ७०.९१२६निर्देशाङ्कः : २६°५४′४६″उत्तरदिक् ७०°५४′४५″पूर्वदिक् / 26.9127°उत्तरदिक् 70.9126°पूर्वदिक् / २६.९१२७; ७०.९१२६
प्रकारः Desert Fortification
प्रादेशिकतथ्यानि
नियन्त्रितम् Jaisalmer State
सार्वजनिकानां
 प्रवेशः
Yes
स्थितिः Protected Monument
क्षेत्रेतिहासः
निर्माणम् 1155 AD
निर्माता Rawal Jaisal
रक्षणविषयक-तथ्यानि
अधिग्राहिणः About a quarter of Jaisalmer's population
{{{टिप्पणी}}}

सोनार् खिल् – Golden Fort जैसल्मेरदुर्गं क्रिस्ताब्दे ११५६ तमे वर्षे निर्मितम् । अस्य Golden fort इत्यपि नामधेयम् अस्ति । एतत् दुर्गं पीतशिलाभिः निर्मितम् अस्ति इत्यतः एवं नाम आगतम् । सूर्यप्रकाशे दुर्गं स्वर्णमिव प्रकाशते । पर्वतप्रदेशे अनेकानि वैष्णवमन्दिराणि जैनमन्दिराणि च सन्ति । अत्र बहूनि सुन्दरशिल्पानि द्रष्टुं शक्यन्ते ।

सुन्दरभवनानि[सम्पादयतु]

अनेके धनिकाः अत्र भवनानि निर्मितवन्तः सन्ति ।पीताभिः वालुकाशिलाभिः निर्मितानि एतानि भवनानि अतीव कलात्मकानि सुन्दराणि च सन्ति । एतेषां द्वारेषु गजाः रक्षणं कुर्वन्ति । एतेषु प्रासादेषु नाथमलजीहवेली, सलीं सिङ्ग की हवेली, पटवों की हवेली इत्यादीनि ३०० वर्षप्राचीनानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=जैसलमेरदुर्गम्&oldid=461165" इत्यस्माद् प्रतिप्राप्तम्