नन्दिनागरीलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नन्दिनागरीलिपिः (NandiNāgarī script) नागरीलिपितः विकसिता एका लिपिः । एषा लिपिः दक्षिणमध्यभारते अधिकप्रचलिता आसीत् ।

नन्दिनागरीलिपिः
ताम्रपत्रे नन्दिनागरीलिपिना उत्कीर्णः लेखः
प्रकारः अबुगिडा लेखनप्रकारः
भाषा(ः) संस्कृतम्, तमिळ्भाषा
स्थितिकालः प्रायः क्रैस्तवीय ८००तः १५०० शतकम्
जननस्रोतः
ब्राह्मीलिपिः
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची [१]

विस्तृतिः[सम्पादयतु]

वस्तुतस्तु नन्दिनागरीलिपिः नागरीलिपेः पश्चिमप्रदेश-प्रभाविता लिपिः । परन्तु अस्याः लिपेः प्रभावः दक्षिणभारते अधिकविस्तृतः आसीत् । नन्दिनागरीलिपिः दक्षिणमहाराष्ट्र-कर्णाटक-आन्ध्रप्रदेशेत्यादि राज्येषु मुख्यतया व्यवहृतासीत् । दक्षिणप्रदेशे अस्याः आधिक्यत्वात् इयं दक्षिणनागरीलिपेः प्रकारभेदा इति अपरेकस्य पक्षस्य मतम् ।

"https://sa.wikipedia.org/w/index.php?title=नन्दिनागरीलिपिः&oldid=345301" इत्यस्माद् प्रतिप्राप्तम्