प्रभासंयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते

सा प्रक्रिया यस्याम् पादपपत्राणि स्वस्मिन् स्थितेन रञ्जकेन सौर्यप्रभाम् अवशुष्यन्ति, तथा पार्थिवरसेन वायुनाश्च सह संयोगेन भोज्यम् मलम् च उत्पादयन्ति, तत् प्रभा-संयोगः अथवा प्रकाश-संश्लेषण कथ्यते।

एतायै प्रक्रियायै पादपमूलः पार्थिवरसान् (जलम् खानिजपदार्थान् च) मृदायाः शोषयति। ततः पार्थिवरसाः स्यन्दनेन पत्रे यान्ति। वायौ उपस्थितम् विक्षामः द्वयाम्लजनेयः रंध्रात् पर्णे प्रविशति । पत्रेषु एकं पर्णहरितरञ्जकम् उपस्थितम् यत्  सौर्यऊर्जाम् शोषत्वा ताम् जलेन विक्षाम-द्वयाम्लजनेयेनच सह संश्लेषणेन भोज्यरूपे शर्करा (विक्षामोदितम्) मलरूपे प्राणवायुश्च उत्पादयति। अतः एव पर्णम् पादपस्य पाकशाला इति कथ्यते। एषा प्रक्रिया एव वायुमण्डले प्राणवायोः निर्माणस्य कारणं तथा पृथिव्याम् अन्यजैविकप्रक्रमाय ऊर्जायाः प्रदायिका।

निर्देशाः[सम्पादयतु]

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
  2. http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रभासंयोगः&oldid=461540" इत्यस्माद् प्रतिप्राप्तम्