भीलवाडामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भीलवाडामण्डलम्
मण्डलम्
राजस्थानराज्ये भीलवाडामण्डलम्
राजस्थानराज्ये भीलवाडामण्डलम्
Country भारतम्
States and territories of India राजस्थानम्
Area
 • Total १०,४५५ km
Population
 (२००१)
 • Total २४,१०,४५९
Website http://www.bhilwara.nic.in

भीलवाडामण्डलं (हिन्दी: भीलवाड़ा जिला, आङ्ग्ल: Bhilwara district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति भीलवाडा इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

भीलवाडामण्डलस्य विस्तारः १०४५५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे बून्दीमण्डलं, पश्चिमे राजसमन्दमण्डलम्, उत्तरे अजमेरमण्डलं, दक्षिणे चित्तौडगढमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं भीलवाडामण्डलस्य जनसङ्ख्या २४१०४५९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६९ अस्ति । अत्र साक्षरता ६२.७१ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • भीलवाडा
  • शहपुर
  • गङ्गापुर
  • गुलाबपुरा
  • मण्डलगढ
  • जहाजपुर
  • आसिन्द

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • बदनोर किला
  • क्यारा बालाजी
  • बत्तीस् खम्बों की छत्री
  • हरिणी महादेव

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भीलवाडामण्डलम्&oldid=480728" इत्यस्माद् प्रतिप्राप्तम्