मधुरकूष्माण्डम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मधुरकूष्माण्डस्य पुष्पम्

एतत् मधुरकूष्माण्डम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मधुरकूष्माण्डम् आङ्ग्लभाषायां Pumpkin इति उच्यते । एतत् मधुरकूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, दाधिकम् इत्यादिकं निर्मीयते ।

मधुरकूष्माण्डक्षेत्रम्
मधुरकूष्माण्डबीजस्य तैलम्
मधुरकूष्माण्डस्य बीजानि


"https://sa.wikipedia.org/w/index.php?title=मधुरकूष्माण्डम्&oldid=468456" इत्यस्माद् प्रतिप्राप्तम्