मल्लिनाथसूरिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मल्लिनाथसूरिः अथवा मल्लिनाथः संस्कृतविमर्शकः आसीत्। एषः कवित्वमपि अलिखत्, किन्तु तस्य विमर्शनग्रन्थाः बहुप्रसिद्धाः । पञ्चमहाकाव्यानाम् भाष्यम् एषः लिखितवान् । महामहोपाध्यायः व्याख्यानचक्रवर्ती इति च अस्य उपनामे द्वे । तस्य जन्म आन्ध्रप्रदेशे कोलिचेलमा इति ग्रामे अभवत्।

व्याख्यानि[सम्पादयतु]

माल्लिनाथस्य बहूनि लेखनानि सन्ति। तेषु तस्य पञ्चमहाकाव्यटिप्पण्यः अत्यन्तं प्रसिद्धाः। टिप्पण्यानाम् नामानि अधोsस्ति:

  1. घण्ठापथा इति किरातार्जुनीयस्य व्याख्यानम्
  2. सञ्जीवनी इति कालिदासस्य रघुवंशे,कुमारसम्भवे, मेघदूते च व्याख्यानम्
  3. सर्वाङ्कशः इति [[शिशुपालवधम|माघरचितम्शिशुपालवधम्
  4. जीवातुः इति श्रीहर्शस्य नैषधीयचरितटिप्पणी
"https://sa.wikipedia.org/w/index.php?title=मल्लिनाथसूरिः&oldid=469663" इत्यस्माद् प्रतिप्राप्तम्