शत्रुघ्नः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शत्रुघ्नः
रामस्य अनुजतमः भ्राता
व्यक्तिगतविवरणम्
सहचारी सुकीर्तिः
अपत्यानि शत्रुघाती
सुबाहुः
पितरौ
सहोदराः रामः, लक्ष्मणः, भरतः,
शान्ता

शत्रुघ्नः अयोध्याधिपस्य दशरथचक्रवर्तिनः पुत्रः । सुमित्रा अस्य माता । लक्ष्मणः अस्य सहोदरः । शत्रून् हन्तीति शत्रुघ्नः इति रूपनिष्पत्तिः । कुशध्वजस्य पुत्री श्रुतकीर्तिः अस्य पत्नी । सुबाहुः शत्रुघाती च अस्य द्वौ पुत्रौ । शत्रुघ्नः कनिष्ठः रामस्य अनुजः। सः सुमित्रापुत्रः

दशरथस्य चत्वारः पुत्राः

यथा लक्षणः रामम् अनुसरति तथा शत्रुघ्नः भरतं सर्वत्र अनुसरति स्म । यदा भरतस्य मातामहः केकयराजः भरतम् आह्वयति तदा शत्रुघ्नः अपि तेन सह गच्छति। रामलक्ष्मणयोः वनवासकाले यदा भरतः राजधानीं न प्रविशामि इति विचिन्त्य नन्दीग्रामे तिष्टति शत्रुघ्नः अपि तत्रैव तिष्टति। धनुर्विद्यापारङ्गतः शत्रुघ्नः दुष्टराजस्य लवणासुरस्य वधं करोति। लवणासुरः तस्य पित्रा रुद्रद्वारा प्राप्तस्य शूलस्य साहाय्येण अजेयः आसीत्। दुष्ट्बुद्धिः लवणासुरः साधुजनानां मुनीनां च पीडनं करोति स्म । लवणासुरस्य पीडा यदा असहनीया भवति तदा तस्य पिता राजा मधुः समुद्रे पतित्वा मृतः भवति। परन्तु शत्रुघ्नः रामस्य निर्देशानुसारं लवणासुरं शूलरहितसमयं दृष्ट्वा हतवान्।


"https://sa.wikipedia.org/w/index.php?title=शत्रुघ्नः&oldid=425678" इत्यस्माद् प्रतिप्राप्तम्