सप्तमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगणनानुगुणं मासस्य सप्तमं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च सप्तमं दिनं सप्तमी तिथिः भवति । सप्तम्यां एव कानिचनभारतीयपर्वाणि भवन्ति । तेषु रथसप्तमी इति प्रसिद्धा सूर्यनारायणस्य आराधनस्य दिनं प्रसिद्धम् ।

"https://sa.wikipedia.org/w/index.php?title=सप्तमी&oldid=395973" इत्यस्माद् प्रतिप्राप्तम्